Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 5:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 kintvasmaasu paapi.su satsvapi nimittamasmaaka.m khrii.s.ta.h svapraa.naan tyaktavaan, tata ii"svarosmaan prati nija.m paramapremaa.na.m dar"sitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्त्वस्मासु पापिषु सत्स्वपि निमित्तमस्माकं ख्रीष्टः स्वप्राणान् त्यक्तवान्, तत ईश्वरोस्मान् प्रति निजं परमप्रेमाणं दर्शितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্ত্ৱস্মাসু পাপিষু সৎস্ৱপি নিমিত্তমস্মাকং খ্ৰীষ্টঃ স্ৱপ্ৰাণান্ ত্যক্তৱান্, তত ঈশ্ৱৰোস্মান্ প্ৰতি নিজং পৰমপ্ৰেমাণং দৰ্শিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্ত্ৱস্মাসু পাপিষু সৎস্ৱপি নিমিত্তমস্মাকং খ্রীষ্টঃ স্ৱপ্রাণান্ ত্যক্তৱান্, তত ঈশ্ৱরোস্মান্ প্রতি নিজং পরমপ্রেমাণং দর্শিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တွသ္မာသု ပါပိၐု သတ္သွပိ နိမိတ္တမသ္မာကံ ခြီၐ္ဋး သွပြာဏာန် တျက္တဝါန်, တတ ဤၑွရောသ္မာန် ပြတိ နိဇံ ပရမပြေမာဏံ ဒရ္ၑိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintvasmAsu pApiSu satsvapi nimittamasmAkaM khrISTaH svaprANAn tyaktavAn, tata IzvarOsmAn prati nijaM paramaprEmANaM darzitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 5:8
19 अन्तरसन्दर्भाः  

mitraa.naa.m kaara.naat svapraa.nadaanaparyyanta.m yat prema tasmaan mahaaprema kasyaapi naasti|


ii"svara ittha.m jagadadayata yat svamadvitiiya.m tanaya.m praadadaat tato ya.h ka"scit tasmin vi"svasi.syati so.avinaa"sya.h san anantaayu.h praapsyati|


asmaakam anyaayena yadii"svarasya nyaaya.h prakaa"sate tarhi ki.m vadi.syaama.h? aha.m maanu.saa.naa.m kathaamiva kathaa.m kathayaami, ii"svara.h samucita.m da.n.da.m dattvaa kim anyaayii bhavi.syati?


yadi vaya.m vi"svasaamastarhyasmaakamapi saeva vi"svaasa.h pu.nyamiva ga.nayi.syate|


adhikantu vyavasthaagamanaad aparaadhasya baahulya.m jaata.m kintu yatra paapasya baahulya.m tatraiva tasmaad anugrahasya baahulyam abhavat|


asmaasu nirupaaye.su satsu khrii.s.ta upayukte samaye paapinaa.m nimitta.m sviiyaan pra.naan atyajat|


hitakaari.no janasya k.rte kopi pra.naan tyaktu.m saahasa.m karttu.m "saknoti, kintu dhaarmmikasya k.rte praaye.na kopi praa.naan na tyajati|


aatmaputra.m na rak.sitvaa yo.asmaaka.m sarvve.saa.m k.rte ta.m pradattavaan sa ki.m tena sahaasmabhyam anyaani sarvvaa.ni na daasyati?


vaite.saa.m kenaapi na "sakyamityasmin d.r.dhavi"svaaso mamaaste|


khrii.s.tena saarddha.m kru"se hato.asmi tathaapi jiivaami kintvaha.m jiivaamiiti nahi khrii.s.ta eva madanta rjiivati| saamprata.m sa"sariire.na mayaa yajjiivita.m dhaaryyate tat mama dayaakaari.ni madartha.m sviiyapraa.natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|


ittha.m sa khrii.s.tena yii"sunaasmaan prati svahitai.sitayaa bhaaviyuge.su svakiiyaanugrahasyaanupama.m nidhi.m prakaa"sayitum icchati|


khrii.s.ta iva premaacaara.m kuruta ca, yata.h so.asmaasu prema k.rtavaan asmaaka.m vinimayena caatmanivedana.m k.rtvaa graahyasugandhaarthakam upahaara.m bali nce"svaraaca dattavaan|


te.saa.m paapinaa.m madhye.aha.m prathama aasa.m kintu ye maanavaa anantajiivanapraaptyartha.m tasmin vi"svasi.syanti te.saa.m d.r.s.taante mayi prathame yii"sunaa khrii.s.tena svakiiyaa k.rtsnaa cirasahi.s.nutaa yat prakaa"syate tadarthamevaaham anukampaa.m praaptavaan|


yata ekaiko mahaayaajako naivedyaanaa.m baliinaa nca daane niyujyate, ato hetoretasyaapi ki ncid utsarjaniiya.m vidyata ityaava"syaka.m|


yasmaad ii"svarasya sannidhim asmaan aanetum adhaarmmikaa.naa.m vinimayena dhaarmmika.h khrii.s.to .apyekak.rtva.h paapaanaa.m da.n.da.m bhuktavaan, sa ca "sariirasambandhe maarita.h kintvaatmana.h sambandhe puna rjiivito .abhavat|


asmaaka.m k.rte sa svapraa.naa.mstyaktavaan ityanena vaya.m premnastattvam avagataa.h, apara.m bhraat.r.naa.m k.rte .asmaabhirapi praa.naastyaktavyaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्