Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 tarhi vi"svaasena vaya.m ki.m vyavasthaa.m lumpaama? ittha.m na bhavatu vaya.m vyavasthaa.m sa.msthaapayaama eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 तर्हि विश्वासेन वयं किं व्यवस्थां लुम्पाम? इत्थं न भवतु वयं व्यवस्थां संस्थापयाम एव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 তৰ্হি ৱিশ্ৱাসেন ৱযং কিং ৱ্যৱস্থাং লুম্পাম? ইত্থং ন ভৱতু ৱযং ৱ্যৱস্থাং সংস্থাপযাম এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 তর্হি ৱিশ্ৱাসেন ৱযং কিং ৱ্যৱস্থাং লুম্পাম? ইত্থং ন ভৱতু ৱযং ৱ্যৱস্থাং সংস্থাপযাম এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တရှိ ဝိၑွာသေန ဝယံ ကိံ ဝျဝသ္ထာံ လုမ္ပာမ? ဣတ္ထံ န ဘဝတု ဝယံ ဝျဝသ္ထာံ သံသ္ထာပယာမ ဧဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tarhi vizvAsEna vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma Eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:31
27 अन्तरसन्दर्भाः  

sa nijapitarau puna rna sa.mma.msyate| ittha.m yuuya.m paramparaagatena sve.saamaacaare.ne"svariiyaaj naa.m lumpatha|


tadaanii.m yii"su.h pratyavocat; iidaaniim anumanyasva, yata ittha.m sarvvadharmmasaadhanam asmaaka.m karttavya.m, tata.h so.anvamanyata|


aha.m vyavasthaa.m bhavi.syadvaakya nca loptum aagatavaan, ittha.m maanubhavata, te dve loptu.m naagatavaan, kintu saphale karttum aagatosmi|


apara.m yu.smaan aha.m vadaami, adhyaapakaphiruu"simaanavaanaa.m dharmmaanu.s.thaanaat yu.smaaka.m dharmmaanu.s.thaane nottame jaate yuuyam ii"svariiyaraajya.m prave.s.tu.m na "sak.syatha|


sa aagatya taan k.r.siivalaan hatvaa pare.saa.m haste.su tatk.setra.m samarpayi.syati; iti kathaa.m "srutvaa te .avadan etaad.r"sii gha.tanaa na bhavatu|


khrii.s.ta ekaikavi"svaasijanaaya pu.nya.m daatu.m vyavasthaayaa.h phalasvaruupo bhavati|


timirasthitalokaanaa.m madhye diiptisvaruupo.aj naanalokebhyo j naanadaataa "si"suunaa.m "sik.sayitaahameveti manyase|


kenaapi prakaare.na nahi| yadyapi sarvve manu.syaa mithyaavaadinastathaapii"svara.h satyavaadii| "saastre yathaa likhitamaaste, atastvantu svavaakyena nirddo.so hi bhavi.syasi| vicaare caiva ni.spaapo bhavi.syasi na sa.m"saya.h|


ittha.m na bhavatu, tathaa satii"svara.h katha.m jagato vicaarayitaa bhavi.syati?


yato vyavasthaavalambino yadyadhikaari.no bhavanti tarhi vi"svaaso viphalo jaayate saa pratij naapi luptaiva|


aham aantarikapuru.se.ne"svaravyavasthaayaa.m santu.s.ta aase;


asmaaka.m prabhu.naa yii"sukhrii.s.tena nistaarayitaaram ii"svara.m dhanya.m vadaami| ataeva "sariire.na paapavyavasthaayaa manasaa tu ii"svaravyavasthaayaa.h sevana.m karomi|


tata.h "saariirika.m naacaritvaasmaabhiraatmikam aacaradbhirvyavasthaagranthe nirddi.s.taani pu.nyakarmmaa.ni sarvvaa.ni saadhyante|


ye caalabdhavyavasthaastaan yat pratipadye tadartham ii"svarasya saak.saad alabdhavyavastho na bhuutvaa khrii.s.tena labdhavyavastho yo.aha.m so.aham alabdhavyavasthaanaa.m k.rte.alabdhavyavastha ivaabhava.m|


aha.m yad ii"svaraaya jiivaami tadartha.m vyavasthayaa vyavasthaayai amriye|


ahamii"svarasyaanugraha.m naavajaanaami yasmaad vyavasthayaa yadi pu.nya.m bhavati tarhi khrii.s.to nirarthakamamriyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्