Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 yasmaad eka ii"svaro vi"svaasaat tvakchedino vi"svaasenaatvakchedina"sca sapu.nyiikari.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 यस्माद् एक ईश्वरो विश्वासात् त्वक्छेदिनो विश्वासेनात्वक्छेदिनश्च सपुण्यीकरिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 যস্মাদ্ এক ঈশ্ৱৰো ৱিশ্ৱাসাৎ ৎৱক্ছেদিনো ৱিশ্ৱাসেনাৎৱক্ছেদিনশ্চ সপুণ্যীকৰিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 যস্মাদ্ এক ঈশ্ৱরো ৱিশ্ৱাসাৎ ৎৱক্ছেদিনো ৱিশ্ৱাসেনাৎৱক্ছেদিনশ্চ সপুণ্যীকরিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ယသ္မာဒ် ဧက ဤၑွရော ဝိၑွာသာတ် တွက္ဆေဒိနော ဝိၑွာသေနာတွက္ဆေဒိနၑ္စ သပုဏျီကရိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 yasmAd Eka IzvarO vizvAsAt tvakchEdinO vizvAsEnAtvakchEdinazca sapuNyIkariSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:30
18 अन्तरसन्दर्भाः  

yato vyavasthaa"saastraadi.s.tadharmmakarmmaacaarii pumaan atvakchedii sannapi ki.m tvakchedinaa.m madhye na ga.nayi.syate?


kintu labdha"saastra"schinnatvak ca tva.m yadi vyavasthaala"nghana.m karo.si tarhi vyavasthaapaalakaa.h svaabhaavikaacchinnatvaco lokaastvaa.m ki.m na duu.sayi.syanti?


yii"sukhrii.s.te vi"svaasakara.naad ii"svare.na datta.m tat pu.nya.m sakale.su prakaa"sita.m sat sarvvaan vi"svaasina.h prati varttate|


ataeva vyavasthaanuruupaa.h kriyaa vinaa kevalena vi"svaasena maanava.h sapu.nyiik.rto bhavitu.m "saknotiityasya raaddhaanta.m dar"sayaama.h|


ataeva saa pratij naa yad anugrahasya phala.m bhavet tadartha.m vi"svaasamuulikaa yatastathaatve tadva.m"sasamudaaya.m prati arthato ye vyavasthayaa tadva.m"sasambhavaa.h kevala.m taan prati nahi kintu ya ibraahiimiiyavi"svaasena tatsambhavaastaanapi prati saa pratij naa sthaasnurbhavati|


e.sa dhanyavaadastvakchedinam atvakchedina.m vaa ka.m prati bhavati? ibraahiimo vi"svaasa.h pu.nyaartha.m ga.nita iti vaya.m vadaama.h|


ato yu.smanmadhye yihuudiyuunaanino rdaasasvatantrayo ryo.saapuru.sayo"sca ko.api vi"se.so naasti; sarvve yuuya.m khrii.s.te yii"saaveka eva|


ii"svaro bhinnajaatiiyaan vi"svaasena sapu.nyiikari.syatiiti puurvva.m j naatvaa "saastradaataa puurvvam ibraahiima.m susa.mvaada.m "sraavayana jagaada, tvatto bhinnajaatiiyaa.h sarvva aa"si.sa.m praapsyantiiti|


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu premnaa saphalo vi"svaasa eva gu.nayukta.h|


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu naviinaa s.r.s.tireva gu.nayuktaa|


vayameva chinnatvaco lokaa yato vayam aatmane"svara.m sevaamahe khrii.s.tena yii"sunaa "slaaghaamahe "sariire.na ca pragalbhataa.m na kurvvaamahe|


yata eko.advitiiya ii"svaro vidyate ki nce"svare maanave.su caiko .advitiiyo madhyastha.h


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्