Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 ataeva vyavasthaanuruupaa.h kriyaa vinaa kevalena vi"svaasena maanava.h sapu.nyiik.rto bhavitu.m "saknotiityasya raaddhaanta.m dar"sayaama.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अतएव व्यवस्थानुरूपाः क्रिया विना केवलेन विश्वासेन मानवः सपुण्यीकृतो भवितुं शक्नोतीत्यस्य राद्धान्तं दर्शयामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অতএৱ ৱ্যৱস্থানুৰূপাঃ ক্ৰিযা ৱিনা কেৱলেন ৱিশ্ৱাসেন মানৱঃ সপুণ্যীকৃতো ভৱিতুং শক্নোতীত্যস্য ৰাদ্ধান্তং দৰ্শযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অতএৱ ৱ্যৱস্থানুরূপাঃ ক্রিযা ৱিনা কেৱলেন ৱিশ্ৱাসেন মানৱঃ সপুণ্যীকৃতো ভৱিতুং শক্নোতীত্যস্য রাদ্ধান্তং দর্শযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အတဧဝ ဝျဝသ္ထာနုရူပါး ကြိယာ ဝိနာ ကေဝလေန ဝိၑွာသေန မာနဝး သပုဏျီကၖတော ဘဝိတုံ ၑက္နောတီတျသျ ရာဒ္ဓါန္တံ ဒရ္ၑယာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 ataEva vyavasthAnurUpAH kriyA vinA kEvalEna vizvAsEna mAnavaH sapuNyIkRtO bhavituM zaknOtItyasya rAddhAntaM darzayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:28
20 अन्तरसन्दर्भाः  

yu.smaanaaha.m yathaarthatara.m vadaami yo jano mama vaakya.m "srutvaa matprerake vi"svasiti sonantaayu.h praapnoti kadaapi da.n.dabaajana.m na bhavati nidhanaadutthaaya paramaayu.h praapnoti|


ya.h ka"scin maanavasuta.m vilokya vi"svasiti sa "se.sadine mayotthaapita.h san anantaayu.h praapsyati iti matprerakasyaabhimata.m|


varttamaanakaaliiyamapi svayaathaarthya.m tena prakaa"syate, apara.m yii"sau vi"svaasina.m sapu.nyiikurvvannapi sa yaathaarthikasti.s.thati|


kintu ya.h paapina.m sapu.nyiikaroti tasmin vi"svaasina.h karmmahiinasya janasya yo vi"svaasa.h sa pu.nyaartha.m ga.nyo bhavati|


vi"svaasena sapu.nyiik.rtaa vayam ii"svare.na saarddha.m prabhu.naasmaaka.m yii"sukhrii.s.tena melana.m praaptaa.h|


yasmaacchaariirasya durbbalatvaad vyavasthayaa yat karmmaasaadhyam ii"svaro nijaputra.m paapi"sariiraruupa.m paapanaa"sakabaliruupa nca pre.sya tasya "sariire paapasya da.n.da.m kurvvan tatkarmma saadhitavaan|


yuuya ncaiva.mvidhaa lokaa aasta kintu prabho ryii"so rnaamnaasmadii"svarasyaatmanaa ca yuuya.m prak.saalitaa.h paavitaa.h sapu.nyiik.rtaa"sca|


kintu vyavasthaapaalanena manu.sya.h sapu.nyo na bhavati kevala.m yii"sau khrii.s.te yo vi"svaasastenaiva sapu.nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana.m vinaa kevala.m khrii.s.te vi"svaasena pu.nyapraaptaye khrii.s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko.api maanava.h pu.nya.m praaptu.m na "saknoti|


ittha.m vaya.m yad vi"svaasena sapu.nyiibhavaamastadartha.m khrii.s.tasya samiipam asmaan netu.m vyavasthaagratho.asmaaka.m vinetaa babhuuva|


ii"svaro bhinnajaatiiyaan vi"svaasena sapu.nyiikari.syatiiti puurvva.m j naatvaa "saastradaataa puurvvam ibraahiima.m susa.mvaada.m "sraavayana jagaada, tvatto bhinnajaatiiyaa.h sarvva aa"si.sa.m praapsyantiiti|


tat karmma.naa.m phalam api nahi, ata.h kenaapi na "slaaghitavya.m|


yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|


ittha.m vaya.m tasyaanugrahe.na sapu.nyiibhuuya pratyaa"sayaanantajiivanasyaadhikaari.no jaataa.h|


ki nca ka"scid ida.m vadi.syati tava pratyayo vidyate mama ca karmmaa.ni vidyante, tva.m karmmahiina.m svapratyaya.m maa.m dar"saya tarhyahamapi matkarmmabhya.h svapratyaya.m tvaa.m dar"sayi.syaami|


kintu he nirbbodhamaanava, karmmahiina.h pratyayo m.rta evaastyetad avagantu.m kim icchasi?


pa"syata maanava.h karmmabhya.h sapu.nyiikriyate na caikaakinaa pratyayena|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्