Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 yasmaat sva"so.nitena vi"svaasaat paapanaa"sako balii bhavitu.m sa eva puurvvam ii"svare.na ni"scita.h, ittham ii"svariiyasahi.s.nutvaat puraak.rtapaapaanaa.m maarjjanakara.ne sviiyayaathaarthya.m tena prakaa"syate,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 यस्मात् स्वशोणितेन विश्वासात् पापनाशको बली भवितुं स एव पूर्व्वम् ईश्वरेण निश्चितः, इत्थम् ईश्वरीयसहिष्णुत्वात् पुराकृतपापानां मार्ज्जनकरणे स्वीययाथार्थ्यं तेन प्रकाश्यते,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যস্মাৎ স্ৱশোণিতেন ৱিশ্ৱাসাৎ পাপনাশকো বলী ভৱিতুং স এৱ পূৰ্ৱ্ৱম্ ঈশ্ৱৰেণ নিশ্চিতঃ, ইত্থম্ ঈশ্ৱৰীযসহিষ্ণুৎৱাৎ পুৰাকৃতপাপানাং মাৰ্জ্জনকৰণে স্ৱীযযাথাৰ্থ্যং তেন প্ৰকাশ্যতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যস্মাৎ স্ৱশোণিতেন ৱিশ্ৱাসাৎ পাপনাশকো বলী ভৱিতুং স এৱ পূর্ৱ্ৱম্ ঈশ্ৱরেণ নিশ্চিতঃ, ইত্থম্ ঈশ্ৱরীযসহিষ্ণুৎৱাৎ পুরাকৃতপাপানাং মার্জ্জনকরণে স্ৱীযযাথার্থ্যং তেন প্রকাশ্যতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယသ္မာတ် သွၑောဏိတေန ဝိၑွာသာတ် ပါပနာၑကော ဗလီ ဘဝိတုံ သ ဧဝ ပူရွွမ် ဤၑွရေဏ နိၑ္စိတး, ဣတ္ထမ် ဤၑွရီယသဟိၐ္ဏုတွာတ် ပုရာကၖတပါပါနာံ မာရ္ဇ္ဇနကရဏေ သွီယယာထာရ္ထျံ တေန ပြကာၑျတေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yasmAt svazONitEna vizvAsAt pApanAzakO balI bhavituM sa Eva pUrvvam IzvarENa nizcitaH, ittham IzvarIyasahiSNutvAt purAkRtapApAnAM mArjjanakaraNE svIyayAthArthyaM tEna prakAzyatE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:25
51 अन्तरसन्दर्भाः  

aha.m yu.smaan yathaarthatara.m vadaami yo jano mayi vi"svaasa.m karoti sonantaayu.h praapnoti|


sa ii"svara.h puurvvakaale sarvvade"siiyalokaan svasvamaarge calitumanumati.m dattavaan,


aa prathamaad ii"svara.h sviiyaani sarvvakarmmaa.ni jaanaati|


te.saa.m puurvviiyalokaanaam aj naanataa.m pratii"svaro yadyapi naavaadhatta tathaapiidaanii.m sarvvatra sarvvaan mana.h parivarttayitum aaj naapayati,


tasmin yii"sau ii"svarasya puurvvani"scitamantra.naaniruupa.naanusaare.na m.rtyau samarpite sati yuuya.m ta.m dh.rtvaa du.s.talokaanaa.m hastai.h kru"se vidhitvaahata|


kintvii"svara.h khrii.s.tasya du.hkhabhoge bhavi.syadvaadinaa.m mukhebhyo yaa.m yaa.m kathaa.m puurvvamakathayat taa.h kathaa ittha.m siddhaa akarot|


.anyade"siiyalokaa israayellokaa"sca sarvva ete sabhaayaam ati.s.than|


apara.m tava manasa.h parivarttana.m karttum i"svarasyaanugraho bhavati tanna buddhvaa tva.m ki.m tadiiyaanugrahak.samaacirasahi.s.nutvanidhi.m tucchiikaro.si?


varttamaanakaaliiyamapi svayaathaarthya.m tena prakaa"syate, apara.m yii"sau vi"svaasina.m sapu.nyiikurvvannapi sa yaathaarthikasti.s.thati|


vi"svaasena sapu.nyiik.rtaa vayam ii"svare.na saarddha.m prabhu.naasmaaka.m yii"sukhrii.s.tena melana.m praaptaa.h|


tat kevala.m nahi kintu yena melanam alabhaamahi tenaasmaaka.m prabhu.naa yii"sukhrii.s.tena saampratam ii"svare samaanandaama"sca|


eko.aparaadho yadvat sarvvamaanavaanaa.m da.n.dagaamii maargo .abhavat tadvad eka.m pu.nyadaana.m sarvvamaanavaanaa.m jiivanayuktapu.nyagaamii maarga eva|


ataeva tasya raktapaatena sapu.nyiik.rtaa vaya.m nitaanta.m tena kopaad uddhaari.syaamahe|


yuuya.m yat naviina"saktusvaruupaa bhaveta tadartha.m puraatana.m ki.nvam avamaarjjata yato yu.smaabhi.h ki.nva"suunyai rbhavitavya.m| aparam asmaaka.m nistaarotsaviiyame.sa"saavako ya.h khrii.s.ta.h so.asmadartha.m baliik.rto .abhavat|


yato vaya.m tena yad ii"svariiyapu.nya.m bhavaamastadartha.m paapena saha yasya j naateya.m naasiit sa eva tenaasmaaka.m vinimayena paapa.h k.rta.h|


vaya.m tasya "so.nitena muktim arthata.h paapak.samaa.m labdhavanta.h|


kintvadhunaa khrii.s.te yii"saavaa"sraya.m praapya puraa duuravarttino yuuya.m khrii.s.tasya "so.nitena nika.tavarttino.abhavata|


paapina.h paritraatu.m khrii.s.to yii"su rjagati samavatiir.no.abhavat, e.saa kathaa vi"svaasaniiyaa sarvvai graha.niiyaa ca|


yato v.r.saa.naa.m chaagaanaa.m vaa rudhire.na paapamocana.m na sambhavati|


ye tu janaa ittha.m kathayanti tai.h pait.rkade"so .asmaabhiranvi.syata iti prakaa"syate|


aparam ibraahiima.h pariik.saayaa.m jaataayaa.m sa vi"svaaseneshaakam utsasarja,


apara.m tadaanii.m yaanyad.r"syaanyaasan taanii"svare.naadi.s.ta.h san noho vi"svaasena bhiitvaa svaparijanaanaa.m rak.saartha.m pota.m nirmmitavaan tena ca jagajjanaanaa.m do.saan dar"sitavaan vi"svaasaat labhyasya pu.nyasyaadhikaarii babhuuva ca|


tadvat khrii.s.to.api bahuunaa.m paapavahanaartha.m baliruupe.naikak.rtva utsas.rje, apara.m dvitiiyavaara.m paapaad bhinna.h san ye ta.m pratiik.sante te.saa.m paritraa.naartha.m dar"sana.m daasyati|


tadupari ca karu.naasane chaayaakaari.nau tejomayau kiruubaavaastaam, ete.saa.m vi"se.sav.rttaantakathanaaya naaya.m samaya.h|


vayam ak.rtapaapaa iti yadi vadaamastarhi tam an.rtavaadina.m kurmmastasya vaakya ncaasmaakam antare na vidyate|


sa caasmaaka.m paapaanaa.m praaya"scitta.m kevalamasmaaka.m nahi kintu likhilasa.msaarasya paapaanaa.m praaya"scitta.m|


vaya.m yad ii"svare priitavanta ityatra nahi kintu sa yadasmaasu priitavaan asmatpaapaanaa.m praaya"scirttaartha.m svaputra.m pre.sitavaa.m"scetyatra prema santi.s.thate|


ya"sca yii"sukhrii.s.to vi"svasta.h saak.sii m.rtaanaa.m madhye prathamajaato bhuuma.n.dalastharaajaanaam adhipati"sca bhavati, etebhyo .anugraha.h "saanti"sca yu.smaasu varttataa.m|


tato jagata.h s.r.s.tikaalaat cheditasya me.savatsasya jiivanapustake yaavataa.m naamaani likhitaani na vidyante te p.rthiviinivaasina.h sarvve ta.m pa"su.m pra.na.msyanti|


yasya kasyacit naama jiivanapustake likhita.m naavidyata sa eva tasmin vahnihrade nyak.sipyata|


apara.m te nuutanameka.m giitamagaayan, yathaa, grahiitu.m patrikaa.m tasya mudraa mocayitu.m tathaa| tvamevaarhasi yasmaat tva.m balivat chedana.m gata.h| sarvvaabhyo jaatibhaa.saabhya.h sarvvasmaad va.m"sade"sata.h| ii"svarasya k.rte .asmaan tva.m sviiyaraktena kriitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्