Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 apara.m tava manasa.h parivarttana.m karttum i"svarasyaanugraho bhavati tanna buddhvaa tva.m ki.m tadiiyaanugrahak.samaacirasahi.s.nutvanidhi.m tucchiikaro.si?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अपरं तव मनसः परिवर्त्तनं कर्त्तुम् इश्वरस्यानुग्रहो भवति तन्न बुद्ध्वा त्वं किं तदीयानुग्रहक्षमाचिरसहिष्णुत्वनिधिं तुच्छीकरोषि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অপৰং তৱ মনসঃ পৰিৱৰ্ত্তনং কৰ্ত্তুম্ ইশ্ৱৰস্যানুগ্ৰহো ভৱতি তন্ন বুদ্ধ্ৱা ৎৱং কিং তদীযানুগ্ৰহক্ষমাচিৰসহিষ্ণুৎৱনিধিং তুচ্ছীকৰোষি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অপরং তৱ মনসঃ পরিৱর্ত্তনং কর্ত্তুম্ ইশ্ৱরস্যানুগ্রহো ভৱতি তন্ন বুদ্ধ্ৱা ৎৱং কিং তদীযানুগ্রহক্ষমাচিরসহিষ্ণুৎৱনিধিং তুচ্ছীকরোষি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အပရံ တဝ မနသး ပရိဝရ္တ္တနံ ကရ္တ္တုမ် ဣၑွရသျာနုဂြဟော ဘဝတိ တန္န ဗုဒ္ဓွာ တွံ ကိံ တဒီယာနုဂြဟက္ၐမာစိရသဟိၐ္ဏုတွနိဓိံ တုစ္ဆီကရောၐိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 aparaM tava manasaH parivarttanaM karttum izvarasyAnugrahO bhavati tanna buddhvA tvaM kiM tadIyAnugrahakSamAcirasahiSNutvanidhiM tucchIkarOSi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:4
51 अन्तरसन्दर्भाः  

ityatra yihuudini tadanyaloke ca kopi vi"se.so naasti yasmaad ya.h sarvve.saam advitiiya.h prabhu.h sa nijayaacakaana sarvvaan prati vadaanyo bhavati|


ityatre"svarasya yaad.r"sii k.rpaa taad.r"sa.m bhayaanakatvamapi tvayaa d.r"syataa.m; ye patitaastaan prati tasya bhayaanakatva.m d.r"syataa.m, tva nca yadi tatk.rpaa"sritasti.s.thasi tarhi tvaa.m prati k.rpaa drak.syate; no cet tvamapi tadvat chinno bhavi.syasi|


aho ii"svarasya j naanabuddhiruupayo rdhanayo.h kiid.rk praacuryya.m| tasya raaja"saasanasya tattva.m kiid.rg apraapya.m| tasya maargaa"sca kiid.rg anupalak.syaa.h|


yasmaat sva"so.nitena vi"svaasaat paapanaa"sako balii bhavitu.m sa eva puurvvam ii"svare.na ni"scita.h, ittham ii"svariiyasahi.s.nutvaat puraak.rtapaapaanaa.m maarjjanakara.ne sviiyayaathaarthya.m tena prakaa"syate,


prabhuutaruupe.na yad anugraha.h prakaa"sate tadartha.m paape ti.s.thaama iti vaakya.m ki.m vaya.m vadi.syaama.h? tanna bhavatu|


kintu vaya.m vyavasthaayaa anaayattaa anugrahasya caayattaa abhavaama, iti kaara.naat ki.m paapa.m kari.syaama.h? tanna bhavatu|


vastuto bahukle"sapariik.saasamaye te.saa.m mahaanando.atiivadiinataa ca vadaanyataayaa.h pracuraphalam aphalayataa.m|


yu.smaaka.m j naanacak.suu.m.si ca diiptiyuktaani k.rtvaa tasyaahvaana.m kiid.r"syaa pratyaa"sayaa sambalita.m pavitralokaanaa.m madhye tena datto.adhikaara.h kiid.r"sa.h prabhaavanidhi rvi"svaasi.su caasmaasu prakaa"samaanasya


vaya.m tasya "so.nitena muktim arthata.h paapak.samaa.m labdhavanta.h|


kintu karu.naanidhirii"svaro yena mahaapremnaasmaan dayitavaan


ittha.m sa khrii.s.tena yii"sunaasmaan prati svahitai.sitayaa bhaaviyuge.su svakiiyaanugrahasyaanupama.m nidhi.m prakaa"sayitum icchati|


tasyaatmanaa yu.smaakam aantarikapuru.sasya "sakte rv.rddhi.h kriyataa.m|


sarvve.saa.m pavitralokaanaa.m k.sudratamaaya mahya.m varo.ayam adaayi yad bhinnajaatiiyaanaa.m madhye bodhaagayasya gu.nanidhe.h khrii.s.tasya ma"ngalavaarttaa.m pracaarayaami,


mame"svaro.api khrii.s.tena yii"sunaa svakiiyavibhavanidhita.h prayojaniiya.m sarvvavi.saya.m puur.naruupa.m yu.smabhya.m deyaat|


yato bhinnajaatiiyaanaa.m madhye tat niguu.dhavaakya.m kiid.rggauravanidhisambalita.m tat pavitralokaan j naapayitum ii"svaro.abhyala.sat| yu.smanmadhyavarttii khrii.s.ta eva sa nidhi rgairavaa"saabhuumi"sca|


phalata.h puur.nabuddhiruupadhanabhogaaya premnaa sa.myuktaanaa.m te.saa.m manaa.msi yat piturii"svarasya khrii.s.tasya ca niguu.dhavaakyasya j naanaartha.m saantvanaa.m praapnuyurityarthamaha.m yate|


te.saa.m paapinaa.m madhye.aha.m prathama aasa.m kintu ye maanavaa anantajiivanapraaptyartha.m tasmin vi"svasi.syanti te.saa.m d.r.s.taante mayi prathame yii"sunaa khrii.s.tena svakiiyaa k.rtsnaa cirasahi.s.nutaa yat prakaa"syate tadarthamevaaham anukampaa.m praaptavaan|


ihaloke ye dhaninaste cittasamunnati.m capale dhane vi"svaasa nca na kurvvataa.m kintu bhogaartham asmabhya.m pracuratvena sarvvadaataa


puraa nohasya samaye yaavat poto niramiiyata taavad ii"svarasya diirghasahi.s.nutaa yadaa vyalambata tadaa te.anaaj naagraahi.no.abhavan| tena potonaalpe.arthaad a.s.taaveva praa.ninastoyam uttiir.naa.h|


yato .anena prakaare.naasmaaka.m prabhostraat.r ryii"sukhrii.s.tasyaanantaraajyasya prave"sena yuuya.m sukalena yojayi.syadhve|


asmaaka.m prabho rdiirghasahi.s.nutaa nca paritraa.najanikaa.m manyadhva.m| asmaaka.m priyabhraatre paulaaya yat j naanam adaayi tadanusaare.na so.api patre yu.smaan prati tadevaalikhat|


prathama.m yu.smaabhirida.m j naayataa.m yat "se.se kaale svecchaacaari.no nindakaa upasthaaya


kecid yathaa vilamba.m manyante tathaa prabhu.h svapratij naayaa.m vilambate tannahi kintu ko.api yanna vina"syet sarvva.m eva mana.hparaavarttana.m gaccheyurityabhila.san so .asmaan prati diirghasahi.s.nutaa.m vidadhaati|


aha.m mana.hparivarttanaaya tasyai samaya.m dattavaan kintu saa sviiyave"syaakriyaato mana.hparivarttayitu.m naabhila.sati|


pa"syaaha.m dvaari ti.s.than tad aahanmi yadi ka"scit mama rava.m "srutvaa dvaara.m mocayati tarhyaha.m tasya sannidhi.m pravi"sya tena saarddha.m bhok.sye so .api mayaa saarddha.m bhok.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्