Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 paraan "sik.sayan svaya.m sva.m ki.m na "sik.sayasi? vastuta"scauryyani.sedhavyavasthaa.m pracaarayan tva.m ki.m svayameva corayasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 परान् शिक्षयन् स्वयं स्वं किं न शिक्षयसि? वस्तुतश्चौर्य्यनिषेधव्यवस्थां प्रचारयन् त्वं किं स्वयमेव चोरयसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 পৰান্ শিক্ষযন্ স্ৱযং স্ৱং কিং ন শিক্ষযসি? ৱস্তুতশ্চৌৰ্য্যনিষেধৱ্যৱস্থাং প্ৰচাৰযন্ ৎৱং কিং স্ৱযমেৱ চোৰযসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 পরান্ শিক্ষযন্ স্ৱযং স্ৱং কিং ন শিক্ষযসি? ৱস্তুতশ্চৌর্য্যনিষেধৱ্যৱস্থাং প্রচারযন্ ৎৱং কিং স্ৱযমেৱ চোরযসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ပရာန် ၑိက္ၐယန် သွယံ သွံ ကိံ န ၑိက္ၐယသိ? ဝသ္တုတၑ္စော်ရျျနိၐေဓဝျဝသ္ထာံ ပြစာရယန် တွံ ကိံ သွယမေဝ စောရယသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 parAn zikSayan svayaM svaM kiM na zikSayasi? vastutazcauryyaniSEdhavyavasthAM pracArayan tvaM kiM svayamEva cOrayasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:21
16 अन्तरसन्दर्भाः  

apara.m taanuvaaca, e.saa lipiraaste, "mama g.rha.m praarthanaag.rhamiti vikhyaasyati", kintu yuuya.m tad dasyuunaa.m gahvara.m k.rtavanta.h|


tata.h sa uvaaca, haa haa vyavasthaapakaa yuuyam maanu.saa.naam upari du.hsahyaan bhaaraan nyasyatha kintu svayam ekaa"nguुlyaapi taan bhaaraan na sp.r"satha|


yo daasa.h prabheाraaj naa.m j naatvaapi sajjito na ti.s.thati tadaaj naanusaare.na ca kaaryya.m na karoti sonekaan prahaaraan praapsyati;


tadaa sa jagaada, re du.s.tadaasa tava vaakyena tvaa.m do.si.na.m kari.syaami, yadaha.m naasthaapaya.m tadeva g.rhlaami, yadaha.m naavapa nca tadeva chinadmi, etaad.r"sa.h k.rpa.nohamiti yadi tva.m jaanaasi,


tadaa so.avaadiid he cikitsaka svameva svastha.m kuru kapharnaahuumi yadyat k.rtavaan tada"srau.sma taa.h sarvaa.h kriyaa atra svade"se kuru kathaametaa.m yuuyamevaava"sya.m maa.m vadi.syatha|


itaraan prati susa.mvaada.m gho.sayitvaaha.m yat svayamagraahyo na bhavaami tadartha.m deham aahanmi va"siikurvve ca|


te tvakchedagraahi.no.api vyavasthaa.m na paalayanti kintu yu.smacchariiraat "slaaghaalaabhaartha.m yu.smaaka.m tvakchedam icchanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्