Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 apara.m j naanasya satyataayaa"scaakarasvaruupa.m "saastra.m mama samiipe vidyata ato .andhalokaanaa.m maargadar"sayitaa

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरं ज्ञानस्य सत्यतायाश्चाकरस्वरूपं शास्त्रं मम समीपे विद्यत अतो ऽन्धलोकानां मार्गदर्शयिता

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰং জ্ঞানস্য সত্যতাযাশ্চাকৰস্ৱৰূপং শাস্ত্ৰং মম সমীপে ৱিদ্যত অতো ঽন্ধলোকানাং মাৰ্গদৰ্শযিতা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরং জ্ঞানস্য সত্যতাযাশ্চাকরস্ৱরূপং শাস্ত্রং মম সমীপে ৱিদ্যত অতো ঽন্ধলোকানাং মার্গদর্শযিতা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရံ ဇ္ဉာနသျ သတျတာယာၑ္စာကရသွရူပံ ၑာသ္တြံ မမ သမီပေ ဝိဒျတ အတော 'န္ဓလောကာနာံ မာရ္ဂဒရ္ၑယိတာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparaM jnjAnasya satyatAyAzcAkarasvarUpaM zAstraM mama samIpE vidyata atO 'ndhalOkAnAM mArgadarzayitA

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:19
23 अन्तरसन्दर्भाः  

te ti.s.thantu, te andhamanujaanaam andhamaargadar"sakaa eva; yadyandho.andha.m panthaana.m dar"sayati, tarhyubhau gartte patata.h|


yadetadvacana.m yi"sayiyabhavi.syadvaadinaa prokta.m, tat tadaa saphalam abhuut|


yuuya.m jagati diiptiruupaa.h, bhuudharopari sthita.m nagara.m gupta.m bhavitu.m nahi "sak.syati|


kintu locane.aprasanne tava k.rtsna.m vapu.h tamisrayukta.m bhavi.syati| ataeva yaa diiptistvayi vidyate, saa yadi tamisrayuktaa bhavati, tarhi tat tamisra.m kiyan mahat|


yu.smaanaha.m yathaartha.m vacmi, ya.h ka"scit "si"suvad bhuutvaa raajyamii"svarasya na g.rhliiyaat sa kadaapi tadraajya.m prave.s.tu.m na "saknoti|


paritraa.nasya tebhyo hi j naanavi"sraa.nanaaya ca| prabho rmaarga.m pari.skarttu.m tasyaagraayii bhavi.syasi||


te vyaaharan tva.m paapaad ajaayathaa.h kimasmaan tva.m "sik.sayasi? pa"scaatte ta.m bahirakurvvan|


yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|


ii"svaramuddi"sya sva.m "slaaghase, tathaa vyavasthayaa "sik.sito bhuutvaa tasyaabhimata.m jaanaasi, sarvvaasaa.m kathaanaa.m saara.m vivi.mk.se,


timirasthitalokaanaa.m madhye diiptisvaruupo.aj naanalokebhyo j naanadaataa "si"suunaa.m "sik.sayitaahameveti manyase|


kopi sva.m na va ncayataa.m| yu.smaaka.m ka"scana cedihalokasya j naanena j naanavaanahamiti budhyate tarhi sa yat j naanii bhavet tadartha.m muu.dho bhavatu|


khrii.s.tasya k.rte vaya.m muu.dhaa.h kintu yuuya.m khrii.s.tena j naanina.h, vaya.m durbbalaa yuuya nca sabalaa.h, yuuya.m sammaanitaa vaya ncaapamaanitaa.h|


ii"svarasya ni.skala"nkaa"sca santaanaaiva vakrabhaavaanaa.m ku.tilaacaari.naa nca lokaanaa.m madhye ti.s.thata,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्