Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 16:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 tasyaa mantra.naayaa j naana.m labdhvaa mayaa ya.h susa.mvaado yii"sukhrii.s.tamadhi pracaaryyate, tadanusaaraad yu.smaan dharmme susthiraan karttu.m samartho yo.advitiiya.h

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तस्या मन्त्रणाया ज्ञानं लब्ध्वा मया यः सुसंवादो यीशुख्रीष्टमधि प्रचार्य्यते, तदनुसाराद् युष्मान् धर्म्मे सुस्थिरान् कर्त्तुं समर्थो योऽद्वितीयः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তস্যা মন্ত্ৰণাযা জ্ঞানং লব্ধ্ৱা মযা যঃ সুসংৱাদো যীশুখ্ৰীষ্টমধি প্ৰচাৰ্য্যতে, তদনুসাৰাদ্ যুষ্মান্ ধৰ্ম্মে সুস্থিৰান্ কৰ্ত্তুং সমৰ্থো যোঽদ্ৱিতীযঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তস্যা মন্ত্রণাযা জ্ঞানং লব্ধ্ৱা মযা যঃ সুসংৱাদো যীশুখ্রীষ্টমধি প্রচার্য্যতে, তদনুসারাদ্ যুষ্মান্ ধর্ম্মে সুস্থিরান্ কর্ত্তুং সমর্থো যোঽদ্ৱিতীযঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တသျာ မန္တြဏာယာ ဇ္ဉာနံ လဗ္ဓွာ မယာ ယး သုသံဝါဒေါ ယီၑုခြီၐ္ဋမဓိ ပြစာရျျတေ, တဒနုသာရာဒ် ယုၐ္မာန် ဓရ္မ္မေ သုသ္ထိရာန် ကရ္တ္တုံ သမရ္ထော ယော'ဒွိတီယး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tasyA mantraNAyA jnjAnaM labdhvA mayA yaH susaMvAdO yIzukhrISTamadhi pracAryyatE, tadanusArAd yuSmAn dharmmE susthirAn karttuM samarthO yO'dvitIyaH

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 16:26
34 अन्तरसन्दर्भाः  

atha taanaacakhyau yuuya.m sarvvajagad gatvaa sarvvajanaan prati susa.mvaada.m pracaarayata|


yastasmin vi"svasiti sa tasya naamnaa paapaanmukto bhavi.syati tasmin sarvve bhavi.syadvaadinopi etaad.r"sa.m saak.sya.m dadati|


apara nca ii"svarasya kathaa de"sa.m vyaapnot vi"se.sato yiruu"saalami nagare "si.syaa.naa.m sa.mkhyaa prabhuutaruupe.naavarddhata yaajakaanaa.m madhyepi bahava.h khrii.s.tamatagraahi.no.abhavan|


sa romaanagarasthaan ii"svarapriyaan aahuutaa.m"sca pavitralokaan prati patra.m likhati|


phalatastasyaananta"saktii"svaratvaadiinyad.r"syaanyapi s.r.s.tikaalam aarabhya karmmasu prakaa"samaanaani d.r"syante tasmaat te.saa.m do.saprak.saalanasya panthaa naasti|


apara.m ye.saa.m madhye yii"sunaa khrii.s.tena yuuyamapyaahuutaaste .anyade"siiyalokaastasya naamni vi"svasya nide"sagraahi.no yathaa bhavanti


bhinnade"sina aaj naagraahi.na.h karttu.m khrii.s.to vaakyena kriyayaa ca, aa"scaryyalak.sa.nai"scitrakriyaabhi.h pavitrasyaatmana.h prabhaavena ca yaani karmmaa.ni mayaa saadhitavaan,


apara nca vaya.m yat sahi.s.nutaasaantvanayo rjanakena "saastre.na pratyaa"saa.m labhemahi tannimitta.m puurvvakaale likhitaani sarvvavacanaanyasmaakam upade"saarthameva lilikhire|


kintu vyavasthaayaa.h p.rthag ii"svare.na deya.m yat pu.nya.m tad vyavasthaayaa bhavi.syadvaadiga.nasya ca vacanai.h pramaa.niik.rta.m sad idaanii.m prakaa"sate|


ii"svaro bhinnajaatiiyaan vi"svaasena sapu.nyiikari.syatiiti puurvva.m j naatvaa "saastradaataa puurvvam ibraahiima.m susa.mvaada.m "sraavayana jagaada, tvatto bhinnajaatiiyaa.h sarvva aa"si.sa.m praapsyantiiti|


svargap.rthivyo ryadyad vidyate tatsarvva.m sa khrii.s.te sa.mgrahii.syatiiti hitai.si.naa


apara.m preritaa bhavi.syadvaadina"sca yatra bhittimuulasvaruupaastatra yuuya.m tasmin muule niciiyadhve tatra ca svaya.m yii"su.h khrii.s.ta.h pradhaana.h ko.nasthaprastara.h|


tat niguu.dha.m vaakya.m puurvvayuge.su puurvvapuru.sebhya.h pracchannam aasiit kintvidaanii.m tasya pavitralokaanaa.m sannidhau tena praakaa"syata|


anaadirak.sayo.ad.r"syo raajaa yo.advitiiya.h sarvvaj na ii"svarastasya gaurava.m mahimaa caanantakaala.m yaavad bhuuyaat| aamen|


apara.m yasya mahattva.m sarvvasviik.rtam ii"svarabhaktestat niguu.dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu.nyiik.rto duutai.h sand.r.s.ta.h sarvvajaatiiyaanaa.m nika.te gho.sito jagato vi"svaasapaatriibhuutasteja.hpraaptaye svarga.m niita"sceti|


kintvadhunaasmaaka.m paritraatu ryii"so.h khrii.s.tasyaagamanena praakaa"sata| khrii.s.to m.rtyu.m paraajitavaan susa.mvaadena ca jiivanam amarataa nca prakaa"sitavaan|


tarhi ki.m manyadhve ya.h sadaatanenaatmanaa ni.skala"nkabalimiva svameve"svaraaya dattavaan, tasya khrii.s.tasya rudhire.na yu.smaaka.m manaa.msyamare"svarasya sevaayai ki.m m.rtyujanakebhya.h karmmabhyo na pavitriikaari.syante?


aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|


ta.m d.r.s.tvaaha.m m.rtakalpastaccara.ne patitastata.h svadak.si.nakara.m mayi nidhaaya tenoktam maa bhai.sii.h; aham aadiranta"sca|


anantara.m aha.m tasya cara.nayorantike nipatya ta.m pra.nantumudyata.h|tata.h sa maam uktavaan saavadhaanasti.s.tha maiva.m kuru yii"so.h saak.syavi"si.s.taistava bhraat.rbhistvayaa ca sahadaaso .aha.m| ii"svarameva pra.nama yasmaad yii"so.h saak.sya.m bhavi.syadvaakyasya saara.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्