Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 16:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 mama sahakaarii tiimathiyo mama j naatayo luukiyo yaason sosipaatra"sceme yu.smaan namaskurvvante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 मम सहकारी तीमथियो मम ज्ञातयो लूकियो यासोन् सोसिपात्रश्चेमे युष्मान् नमस्कुर्व्वन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 মম সহকাৰী তীমথিযো মম জ্ঞাতযো লূকিযো যাসোন্ সোসিপাত্ৰশ্চেমে যুষ্মান্ নমস্কুৰ্ৱ্ৱন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 মম সহকারী তীমথিযো মম জ্ঞাতযো লূকিযো যাসোন্ সোসিপাত্রশ্চেমে যুষ্মান্ নমস্কুর্ৱ্ৱন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 မမ သဟကာရီ တီမထိယော မမ ဇ္ဉာတယော လူကိယော ယာသောန် သောသိပါတြၑ္စေမေ ယုၐ္မာန် နမသ္ကုရွွန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 mama sahakArI tImathiyO mama jnjAtayO lUkiyO yAsOn sOsipAtrazcEmE yuSmAn namaskurvvantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 16:21
24 अन्तरसन्दर्भाः  

apara nca bar.nabbaa.h, "simon ya.m nigra.m vadanti, kuriiniiyaluukiyo herodaa raaj naa saha k.rtavidyaaाbhyaaso minahem, "saula"scaite ye kiyanto janaa bhavi.syadvaadina upade.s.taara"scaantiyakhiyaanagarasthama.n.dalyaam aasan,


ataeva tasmaat sthaanaat samudre.na yaantiiti dar"sayitvaa bhraatara.h k.sipra.m paula.m praahi.nvan kintu siilatiimathiyau tatra sthitavantau|


kintu vi"svaasahiinaa yihuudiiyalokaa iir.syayaa paripuur.naa.h santo ha.ta.tsya katinayalampa.talokaan sa"ngina.h k.rtvaa janatayaa nagaramadhye mahaakalaha.m k.rtvaa yaasono g.rham aakramya preritaan dh.rtvaa lokanivahasya samiipam aanetu.m ce.s.titavanta.h|


siilatiimathiyayo rmaakidaniyaade"saat sametayo.h sato.h paula uttaptamanaa bhuutvaa yii"surii"svare.naabhi.sikto bhavatiiti pramaa.na.m yihuudiiyaanaa.m samiipe praadaat|


svaanugatalokaanaa.m tiimathiyeraastau dvau janau maakidaniyaade"sa.m prati prahitya svayam aa"siyaade"se katipayadinaani sthitavaan|


birayaanagariiyasopaatra.h thi.salaniikiiyaaristaarkhasikundau darbbonagariiyagaayatiimathiyau aa"siyaade"siiyatukhikatraphimau ca tena saarddha.m aa"siyaade"sa.m yaavad gatavanta.h|


apara.m mama j naati.m herodiyona.m mama namaskaara.m vadata, tathaa naarkisasya parivaaraa.naa.m madhye ye prabhumaa"sritaastaan mama namaskaara.m vadata|


apara nca prerite.su khyaatakiirttii madagre khrii.s.taa"sritau mama svajaatiiyau sahabandinau ca yaavaandraniikayuuniyau tau mama namaskaara.m j naapayadhva.m|


tasmaad aha.m svajaatiiyabhraat.r.naa.m nimittaat svaya.m khrii.s.taacchaapaakraanto bhavitum aiccham|


ii"svarasyecchayaa yii"sukhrii.s.tasya prerita.h paulastimathirbhraataa ca dvaavetau karinthanagarasthaayai ii"svariiyasamitaya aakhaayaade"sasthebhya.h sarvvebhya.h pavitralokebhya"sca patra.m likhata.h|


mayaa silvaanena timathinaa ce"svarasya putro yo yii"sukhrii.s.to yu.smanmadhye gho.sita.h sa tena sviik.rta.h punarasviik.rta"sca tannahi kintu sa tasya sviikaarasvaruupaeva|


paulatiimathinaamaanau yii"sukhrii.s.tasya daasau philipinagarasthaan khrii.s.tayii"so.h sarvvaan pavitralokaan samiteradhyak.saan paricaarakaa.m"sca prati patra.m likhata.h|


ii"svarasyecchayaa yii"sukhrii.s.tasya prerita.h paulastiimathiyo bhraataa ca kalasiinagarasthaan pavitraan vi"svastaan khrii.s.taa"sritabhraat.rn prati patra.m likhata.h|


paula.h silvaanastiimathiya"sca piturii"svarasya prabho ryii"sukhrii.s.tasya caa"sraya.m praaptaa thi.salaniikiiyasamiti.m prati patra.m likhanti| asmaaka.m taata ii"svara.h prabhu ryii"sukhrii.s.ta"sca yu.smaan pratyanugraha.m "saanti nca kriyaastaa.m|


svabhraatara.m khrii.s.tasya susa.mvaade sahakaari.na nce"svarasya paricaaraka.m tiimathiya.m yu.smatsamiipam apre.saya.m|


kintvadhunaa tiimathiyo yu.smatsamiipaad asmatsannidhim aagatya yu.smaaka.m vi"svaasaprema.nii adhyasmaan suvaarttaa.m j naapitavaan vaya nca yathaa yu.smaan smaraamastathaa yuuyamapyasmaan sarvvadaa pra.nayena smaratha dra.s.tum aakaa"nk.sadhve ceti kathitavaan|


paula.h silvaanastiimathiya"scetinaamaano vayam asmadiiyataatam ii"svara.m prabhu.m yii"sukhrii.s.ta ncaa"sritaa.m thi.salaniikinaa.m samiti.m prati patra.m likhaama.h|


asmaaka.m taata ii"svaro.asmaaka.m prabhu ryii"sukhrii.s.ta"sca tvayi anugraha.m dayaa.m "saanti nca kuryyaastaa.m|


he ii"svarasya loka tvam etebhya.h palaayya dharmma ii"svarabhakti rvi"svaasa.h prema sahi.s.nutaa k.saanti"scaitaanyaacara|


he tiimathiya, tvam upanidhi.m gopaya kaalpanikavidyaayaa apavitra.m pralaapa.m virodhokti nca tyaja ca,


taata ii"svaro.asmaaka.m prabhu ryii"sukhrii.s.ta"sca tvayi prasaada.m dayaa.m "saanti nca kriyaastaa.m|


asmaaka.m bhraataa tiimathiyo mukto.abhavad iti jaaniita, sa ca yadi tvarayaa samaagacchati tarhi tena saarddha.mm aha.m yu.smaan saak.saat kari.syaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्