Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 16:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 yatastaad.r"saa lokaa asmaaka.m prabho ryii"sukhrii.s.tasya daasaa iti nahi kintu svodarasyaiva daasaa.h; apara.m pra.nayavacanai rmadhuravaakyai"sca saralalokaanaa.m manaa.msi mohayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यतस्तादृशा लोका अस्माकं प्रभो र्यीशुख्रीष्टस्य दासा इति नहि किन्तु स्वोदरस्यैव दासाः; अपरं प्रणयवचनै र्मधुरवाक्यैश्च सरललोकानां मनांसि मोहयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যতস্তাদৃশা লোকা অস্মাকং প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য দাসা ইতি নহি কিন্তু স্ৱোদৰস্যৈৱ দাসাঃ; অপৰং প্ৰণযৱচনৈ ৰ্মধুৰৱাক্যৈশ্চ সৰললোকানাং মনাংসি মোহযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যতস্তাদৃশা লোকা অস্মাকং প্রভো র্যীশুখ্রীষ্টস্য দাসা ইতি নহি কিন্তু স্ৱোদরস্যৈৱ দাসাঃ; অপরং প্রণযৱচনৈ র্মধুরৱাক্যৈশ্চ সরললোকানাং মনাংসি মোহযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယတသ္တာဒၖၑာ လောကာ အသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျ ဒါသာ ဣတိ နဟိ ကိန္တု သွောဒရသျဲဝ ဒါသား; အပရံ ပြဏယဝစနဲ ရ္မဓုရဝါကျဲၑ္စ သရလလောကာနာံ မနာံသိ မောဟယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yatastAdRzA lOkA asmAkaM prabhO ryIzukhrISTasya dAsA iti nahi kintu svOdarasyaiva dAsAH; aparaM praNayavacanai rmadhuravAkyaizca saralalOkAnAM manAMsi mOhayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 16:18
54 अन्तरसन्दर्भाः  

tathaa bahavo m.r.saabhavi.syadvaadina upasthaaya bahuun bhramayi.syanti|


yato bhaaktakhrii.s.taa bhaaktabhavi.syadvaadina"sca upasthaaya yaani mahanti lak.smaa.ni citrakarmmaa.ni ca prakaa"sayi.syanti, tai ryadi sambhavet tarhi manoniitamaanavaa api bhraami.syante|


kopi manujo dvau prabhuu sevitu.m na "saknoti, yasmaad eka.m sa.mmanya tadanya.m na sammanyate, yadvaa ekatra mano nidhaaya tadanyam avamanyate; tathaa yuuyamapii"svara.m lak.smii ncetyubhe sevitu.m na "saknutha|


apara nca ye janaa me.save"sena yu.smaaka.m samiipam aagacchanti, kintvantardurantaa v.rkaa etaad.r"sebhyo bhavi.syadvaadibhya.h saavadhaanaa bhavata, yuuya.m phalena taan paricetu.m "saknutha|


ka"scid yadi mama sevako bhavitu.m vaa nchati tarhi sa mama pa"scaadgaamii bhavatu, tasmaad aha.m yatra ti.s.thaami mama sevakeाpi tatra sthaasyati; yo jano maa.m sevate mama pitaapi ta.m samma.msyate|


etai ryo jana.h khrii.s.ta.m sevate, sa eve"svarasya tu.s.tikaro manu.syai"sca sukhyaata.h|


yu.smaakam aaj naagraahitva.m sarvvatra sarvvai rj naata.m tato.aha.m yu.smaasu saanando.abhava.m tathaapi yuuya.m yat satj naanena j naanina.h kuj naaneे caatatparaa bhaveteti mamaabhilaa.sa.h|


kintu sarpe.na svakhalatayaa yadvad havaa va ncayaa ncake tadvat khrii.s.ta.m prati satiitvaad yu.smaaka.m bhra.m"sa.h sambhavi.syatiiti bibhemi|


anye bahavo lokaa yadvad ii"svarasya vaakya.m m.r.saa"sik.sayaa mi"srayanti vaya.m tadvat tanna mi"srayanta.h saralabhaavene"svarasya saak.saad ii"svarasyaade"saat khrii.s.tena kathaa.m bhaa.saamahe|


kintu trapaayuktaani pracchannakarmmaa.ni vihaaya ku.tilataacara.namakurvvanta ii"svariiyavaakya.m mithyaavaakyairami"srayanta.h satyadharmmasya prakaa"sanene"svarasya saak.saat sarvvamaanavaanaa.m sa.mvedagocare svaan pra"sa.msaniiyaan dar"sayaama.h|


saamprata.m kamaham anunayaami? ii"svara.m ki.mvaa maanavaan? aha.m ki.m maanu.sebhyo rocitu.m yate? yadyaham idaaniimapi maanu.sebhyo ruruci.seya tarhi khrii.s.tasya paricaarako na bhavaami|


yato.apare sarvve yii"so.h khrii.s.tasya vi.sayaan na cintayanta aatmavi.sayaan cintayanti|


te.saa.m "se.sada"saa sarvvanaa"sa udara"sce"svaro lajjaa ca "slaaghaa p.rthivyaa nca lagna.m mana.h|


ko.api yu.smaan vinayavaakyena yanna va ncayet tadartham etaani mayaa kathyante|


yato vaya.m prabhuta.h svargaadhikaararuupa.m phala.m lapsyaamaha iti yuuya.m jaaniitha yasmaad yuuya.m prabho.h khrii.s.tasya daasaa bhavatha|


yato hetoste paritraa.napraaptaye satyadharmmasyaanuraaga.m na g.rhiitavantastasmaat kaara.naad


taad.r"saad bhaavaad iir.syaavirodhaapavaadadu.s.taasuuyaa bhra.s.tamanasaa.m satyaj naanahiinaanaam ii"svarabhakti.m laabhopaayam iva manyamaanaanaa.m lokaanaa.m vivaadaa"sca jaayante taad.r"sebhyo lokebhyastva.m p.rthak ti.s.tha|


ii"svarasya prabho ryii"sukhrii.s.tasya ca daaso yaakuub vikiir.niibhuutaan dvaada"sa.m va.m"saan prati namask.rtya patra.m likhati|


apara nca te lobhaat kaapa.tyavaakyai ryu.smatto laabha.m kari.syante kintu te.saa.m puraatanada.n.daaj naa na vilambate te.saa.m vinaa"sa"sca na nidraati|


yii"sukhrii.s.tasya daaso yaakuubo bhraataa yihuudaastaatene"svare.na pavitriik.rtaan yii"sukhrii.s.tena rak.sitaa.m"scaahuutaan lokaan prati patra.m likhati|


yu.smaaka.m premabhojye.su te vighnajanakaa bhavanti, aatmambharaya"sca bhuutvaa nirlajjayaa yu.smaabhi.h saarddha.m bhu njate| te vaayubhi"scaalitaa nistoyameghaa hemantakaalikaa ni.sphalaa dvi rm.rtaa unmuulitaa v.rk.saa.h,


te vaakkalahakaari.na.h svabhaagyanindakaa.h svecchaacaari.no darpavaadimukhavi"si.s.taa laabhaartha.m manu.syastaavakaa"sca santi|


yat prakaa"sita.m vaakyam ii"svara.h svadaasaanaa.m nika.ta.m "siighramupasthaasyantiinaa.m gha.tanaanaa.m dar"sanaartha.m yii"sukhrii.s.te samarpitavaan tat sa sviiyaduuta.m pre.sya nijasevaka.m yohana.m j naapitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्