Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 16:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 apara.m prabhorabhirucita.m ruupha.m mama dharmmamaataa yaa tasya maataa taamapi namaskaara.m vadata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अपरं प्रभोरभिरुचितं रूफं मम धर्म्ममाता या तस्य माता तामपि नमस्कारं वदत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অপৰং প্ৰভোৰভিৰুচিতং ৰূফং মম ধৰ্ম্মমাতা যা তস্য মাতা তামপি নমস্কাৰং ৱদত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অপরং প্রভোরভিরুচিতং রূফং মম ধর্ম্মমাতা যা তস্য মাতা তামপি নমস্কারং ৱদত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အပရံ ပြဘောရဘိရုစိတံ ရူဖံ မမ ဓရ္မ္မမာတာ ယာ တသျ မာတာ တာမပိ နမသ္ကာရံ ဝဒတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 aparaM prabhOrabhirucitaM rUphaM mama dharmmamAtA yA tasya mAtA tAmapi namaskAraM vadata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 16:13
12 अन्तरसन्दर्भाः  

ittham agriiyalokaa.h pa"scatiiyaa bhavi.syanti, pa"scaatiiyajanaa"scagriiyaa bhavi.syanti, ahuutaa bahava.h kintvalpe manobhila.sitaa.h|


tata.h para.m sekandarasya ruphasya ca pitaa "simonnaamaa kurii.niiyaloka eka.h kuta"scid graamaadetya pathi yaati ta.m te yii"so.h kru"sa.m vo.dhu.m balaad dadhnu.h|


ya.h ka"scid ii"svarasye.s.taa.m kriyaa.m karoti sa eva mama bhraataa bhaginii maataa ca|


yuuya.m maa.m rocitavanta iti na, kintvahameva yu.smaan rocitavaan yuuya.m gatvaa yathaa phalaanyutpaadayatha taani phalaani caak.sayaa.ni bhavanti, tadartha.m yu.smaan nyajunaja.m tasmaan mama naama procya pitara.m yat ki ncid yaaci.syadhve tadeva sa yu.smabhya.m daasyati|


"si.syantvavadat, enaa.m tava maatara.m pa"sya| tata.h sa "si.syastadgha.tikaayaa.m taa.m nijag.rha.m niitavaan|


apara.m prabho.h sevaayaa.m pari"sramakaari.nyau truphenaatrupho.se mama namaskaara.m vadata, tathaa prabho.h sevaayaam atyanta.m pari"sramakaari.nii yaa priyaa par.sistaa.m namaskaara.m j naapayadhva.m|


aparam asu.mk.rta.m phligona.m harmma.m paatraba.m harmmim ete.saa.m sa"ngibhraat.rga.na nca namaskaara.m j naapayadhva.m|


vaya.m yat tasya samak.sa.m premnaa pavitraa ni.skala"nkaa"sca bhavaamastadartha.m sa jagata.h s.r.s.te puurvva.m tenaasmaan abhirocitavaan, nijaabhila.sitaanurodhaacca


he prabho.h priyaa bhraatara.h, yu.smaaka.m k.rta ii"svarasya dhanyavaado.asmaabhi.h sarvvadaa karttavyo yata ii"svara aa prathamaad aatmana.h paavanena satyadharmme vi"svaasena ca paritraa.naartha.m yu.smaan variitavaan


v.rddhaa.h striya"sca maat.rniva yuvatii"sca puur.na"sucitvena bhaginiiriva vinayasva|


he abhirucite kuriye, tvaa.m tava putraa.m"sca prati praaciino.aha.m patra.m likhaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्