Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 16:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 apara.m prabho.h sevaayaa.m pari"sramakaari.nyau truphenaatrupho.se mama namaskaara.m vadata, tathaa prabho.h sevaayaam atyanta.m pari"sramakaari.nii yaa priyaa par.sistaa.m namaskaara.m j naapayadhva.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अपरं प्रभोः सेवायां परिश्रमकारिण्यौ त्रुफेनात्रुफोषे मम नमस्कारं वदत, तथा प्रभोः सेवायाम् अत्यन्तं परिश्रमकारिणी या प्रिया पर्षिस्तां नमस्कारं ज्ञापयध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অপৰং প্ৰভোঃ সেৱাযাং পৰিশ্ৰমকাৰিণ্যৌ ত্ৰুফেনাত্ৰুফোষে মম নমস্কাৰং ৱদত, তথা প্ৰভোঃ সেৱাযাম্ অত্যন্তং পৰিশ্ৰমকাৰিণী যা প্ৰিযা পৰ্ষিস্তাং নমস্কাৰং জ্ঞাপযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অপরং প্রভোঃ সেৱাযাং পরিশ্রমকারিণ্যৌ ত্রুফেনাত্রুফোষে মম নমস্কারং ৱদত, তথা প্রভোঃ সেৱাযাম্ অত্যন্তং পরিশ্রমকারিণী যা প্রিযা পর্ষিস্তাং নমস্কারং জ্ঞাপযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အပရံ ပြဘေား သေဝါယာံ ပရိၑြမကာရိဏျော် တြုဖေနာတြုဖောၐေ မမ နမသ္ကာရံ ဝဒတ, တထာ ပြဘေား သေဝါယာမ် အတျန္တံ ပရိၑြမကာရိဏီ ယာ ပြိယာ ပရ္ၐိသ္တာံ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 aparaM prabhOH sEvAyAM parizramakAriNyau truphEnAtruphOSE mama namaskAraM vadata, tathA prabhOH sEvAyAm atyantaM parizramakAriNI yA priyA parSistAM namaskAraM jnjApayadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 16:12
14 अन्तरसन्दर्भाः  

apara.m yuuya.m yadi kevala.m sviiyabhraat.rtvena namata, tarhi ki.m mahat karmma kurutha? ca.n.daalaa api taad.r"sa.m ki.m na kurvvanti?


k.setra.m pratyaparaan chedakaan prahetu.m "sasyasvaamina.m praarthayadhvam|


apara.m mama j naati.m herodiyona.m mama namaskaara.m vadata, tathaa naarkisasya parivaaraa.naa.m madhye ye prabhumaa"sritaastaan mama namaskaara.m vadata|


apara.m prabhorabhirucita.m ruupha.m mama dharmmamaataa yaa tasya maataa taamapi namaskaara.m vadata|


yaad.r"so.asmi taad.r"sa ii"svarasyaanugrahe.naivaasmi; apara.m maa.m prati tasyaanugraho ni.sphalo naabhavat, anyebhya.h sarvvebhyo mayaadhika.h "srama.h k.rta.h, kintu sa mayaa k.rtastannahi matsahakaari.ne"svarasyaanugrahe.naiva|


ato he mama priyabhraatara.h; yuuya.m susthiraa ni"scalaa"sca bhavata prabho.h sevaayaa.m yu.smaaka.m pari"sramo ni.sphalo na bhavi.syatiiti j naatvaa prabho.h kaaryye sadaa tatparaa bhavata|


ato yuuyamapi taad.r"salokaanaam asmatsahaayaanaa.m "sramakaari.naa nca sarvve.saa.m va"syaa bhavata|


etadartha.m tasya yaa "sakti.h prabalaruupe.na mama madhye prakaa"sate tayaaha.m yatamaana.h "sraabhyaami|


khrii.s.tasya daaso yo yu.smadde"siiya ipaphraa.h sa yu.smaan namaskaara.m j naapayati yuuya nce"svarasya sarvvasmin mano.abhilaa.se yat siddhaa.h puur.naa"sca bhaveta tadartha.m sa nitya.m praarthanayaa yu.smaaka.m k.rte yatate|


asmaaka.m taatasye"svarasya saak.saat prabhau yii"sukhrii.s.te yu.smaaka.m vi"svaasena yat kaaryya.m premnaa ya.h pari"srama.h pratyaa"sayaa ca yaa titik.saa jaayate


yato heto.h sarvvamaanavaanaa.m vi"se.sato vi"svaasinaa.m traataa yo.amara ii"svarastasmin vaya.m vi"svasaama.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्