Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 "saantidaayaka ii"svaro yu.smaaka.m sarvve.saa.m sa"ngii bhuuyaat| iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 शान्तिदायक ईश्वरो युष्माकं सर्व्वेषां सङ्गी भूयात्। इति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 শান্তিদাযক ঈশ্ৱৰো যুষ্মাকং সৰ্ৱ্ৱেষাং সঙ্গী ভূযাৎ| ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 শান্তিদাযক ঈশ্ৱরো যুষ্মাকং সর্ৱ্ৱেষাং সঙ্গী ভূযাৎ| ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ၑာန္တိဒါယက ဤၑွရော ယုၐ္မာကံ သရွွေၐာံ သင်္ဂီ ဘူယာတ်၊ ဣတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 zAntidAyaka IzvarO yuSmAkaM sarvvESAM saggI bhUyAt| iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:33
15 अन्तरसन्दर्भाः  

iti yad vacana.m purvva.m bhavi.syadvaktraa ii"svara.h kathaayaamaasa, tat tadaanii.m siddhamabhavat|


pa"syata, jagadanta.m yaavat sadaaha.m yu.smaabhi.h saaka.m ti.s.thaami| iti|


adhikantu "saantidaayaka ii"svara.h "saitaanam avilamba.m yu.smaaka.m padaanaam adho marddi.syati| asmaaka.m prabhu ryii"sukhrii.s.to yu.smaasu prasaada.m kriyaat| iti|


tathaa k.rtsnadharmmasamaajasya mama caatithyakaarii gaayo yu.smaan namaskaroti| aparam etannagarasya dhanarak.saka iraasta.h kkaarttanaamaka"scaiko bhraataa taavapi yu.smaan namaskuruta.h|


yata ii"svara.h ku"saasanajanako nahi su"saasanajanaka eveti pavitralokaanaa.m sarvvasamiti.su prakaa"sate|


he bhraatara.h, "se.se vadaami yuuyam aanandata siddhaa bhavata paraspara.m prabodhayata, ekamanaso bhavata pra.nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu.smaaka.m sahaayo bhuuyaat|


prabho ryii"sukhrii.s.tasyaanugraha ii"svarasya prema pavitrasyaatmano bhaagitva nca sarvvaan yu.smaan prati bhuuyaat| tathaastu|


aparam ii"svara.h prabhu ryii"sukhrii.s.ta"sca sarvvebhyo bhraat.rbhya.h "saanti.m vi"svaasasahita.m prema ca deyaat|


yuuya.m maa.m d.r.s.tvaa "srutvaa ca yadyat "sik.sitavanto g.rhiitavanta"sca tadevaacarata tasmaat "saantidaayaka ii"svaro yu.smaabhi.h saarddha.m sthaasyati|


"saantidaayaka ii"svara.h svaya.m yu.smaan sampuur.natvena pavitraan karotu, aparam asmatprabho ryii"sukhrii.s.tasyaagamana.m yaavad yu.smaakam aatmaana.h praa.naa.h "sariiraa.ni ca nikhilaani nirddo.satvena rak.syantaa.m|


"saantidaataa prabhu.h sarvvatra sarvvathaa yu.smabhya.m "saanti.m deyaat| prabhu ryu.smaaka.m sarvve.saa.m sa"ngii bhuuyaat|


prabhu ryii"su.h khrii.s.tastavaatmanaa saha bhuuyaat| yu.smaasvanugraho bhuuyaat| aamen|


anantaniyamasya rudhire.na vi"si.s.to mahaan me.sapaalako yena m.rtaga.namadhyaat punaraanaayi sa "saantidaayaka ii"svaro


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्