Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 apara yii"saayiyo.api lilekha, yii"sayasya tu yat muula.m tat prakaa"si.syate tadaa| sarvvajaatiiyan.r.naa nca "saasaka.h samude.syati| tatraanyade"silokai"sca pratyaa"saa prakari.syate||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अपर यीशायियोऽपि लिलेख, यीशयस्य तु यत् मूलं तत् प्रकाशिष्यते तदा। सर्व्वजातीयनृणाञ्च शासकः समुदेष्यति। तत्रान्यदेशिलोकैश्च प्रत्याशा प्रकरिष्यते॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অপৰ যীশাযিযোঽপি লিলেখ, যীশযস্য তু যৎ মূলং তৎ প্ৰকাশিষ্যতে তদা| সৰ্ৱ্ৱজাতীযনৃণাঞ্চ শাসকঃ সমুদেষ্যতি| তত্ৰান্যদেশিলোকৈশ্চ প্ৰত্যাশা প্ৰকৰিষ্যতে||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অপর যীশাযিযোঽপি লিলেখ, যীশযস্য তু যৎ মূলং তৎ প্রকাশিষ্যতে তদা| সর্ৱ্ৱজাতীযনৃণাঞ্চ শাসকঃ সমুদেষ্যতি| তত্রান্যদেশিলোকৈশ্চ প্রত্যাশা প্রকরিষ্যতে||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အပရ ယီၑာယိယော'ပိ လိလေခ, ယီၑယသျ တု ယတ် မူလံ တတ် ပြကာၑိၐျတေ တဒါ၊ သရွွဇာတီယနၖဏာဉ္စ ၑာသကး သမုဒေၐျတိ၊ တတြာနျဒေၑိလောကဲၑ္စ ပြတျာၑာ ပြကရိၐျတေ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 apara yIzAyiyO'pi lilEkha, yIzayasya tu yat mUlaM tat prakAziSyatE tadA| sarvvajAtIyanRNAnjca zAsakaH samudESyati| tatrAnyadEzilOkaizca pratyAzA prakariSyatE||

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:12
24 अन्तरसन्दर्भाः  

yaanyetaani vacanaani yi"sayiyabhavi.syadvaadinaa proktaanyaasan, taani saphalaanyabhavan|


khrii.s.to yadi kevalamihaloke .asmaaka.m pratyaa"saabhuumi.h syaat tarhi sarvvamartyebhyo vayameva durbhaagyaa.h|


tasmaat kaara.naat mamaaya.m kle"so bhavati tena mama lajjaa na jaayate yato.aha.m yasmin vi"svasitavaan tamavagato.asmi mahaadina.m yaavat mamopanidhe rgopanasya "saktistasya vidyata iti ni"scita.m jaanaami|


yatastenaiva m.rtaga.naat tasyotthaapayitari tasmai gauravadaatari ce"svare vi"svasitha tasmaad ii"svare yu.smaaka.m vi"svaasa.h pratyaa"saa caaste|


tasmin e.saa pratyaa"saa yasya kasyacid bhavati sa sva.m tathaa pavitra.m karoti yathaa sa pavitro .asti|


ma.n.dalii.su yu.smabhyamete.saa.m saak.syadaanaartha.m yii"suraha.m svaduuta.m pre.sitavaan, ahameva daayuudo muula.m va.m"sa"sca, aha.m tejomayaprabhaatiiyataaraasvaruupa.h|


kintu te.saa.m praaciinaanaam eko jano maamavadat maa rodii.h pa"sya yo yihuudaava.m"siiya.h si.mho daayuudo muulasvaruupa"scaasti sa patrasya tasya saptamudraa.naa nca mocanaaya pramuutavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्