Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 tava maa.msabhak.sa.nasuraapaanaadibhi.h kriyaabhi ryadi tava bhraatu.h paadaskhalana.m vighno vaa caa ncalya.m vaa jaayate tarhi tadbhojanapaanayostyaago bhadra.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तव मांसभक्षणसुरापानादिभिः क्रियाभि र्यदि तव भ्रातुः पादस्खलनं विघ्नो वा चाञ्चल्यं वा जायते तर्हि तद्भोजनपानयोस्त्यागो भद्रः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তৱ মাংসভক্ষণসুৰাপানাদিভিঃ ক্ৰিযাভি ৰ্যদি তৱ ভ্ৰাতুঃ পাদস্খলনং ৱিঘ্নো ৱা চাঞ্চল্যং ৱা জাযতে তৰ্হি তদ্ভোজনপানযোস্ত্যাগো ভদ্ৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তৱ মাংসভক্ষণসুরাপানাদিভিঃ ক্রিযাভি র্যদি তৱ ভ্রাতুঃ পাদস্খলনং ৱিঘ্নো ৱা চাঞ্চল্যং ৱা জাযতে তর্হি তদ্ভোজনপানযোস্ত্যাগো ভদ্রঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဝ မာံသဘက္ၐဏသုရာပါနာဒိဘိး ကြိယာဘိ ရျဒိ တဝ ဘြာတုး ပါဒသ္ခလနံ ဝိဃ္နော ဝါ စာဉ္စလျံ ဝါ ဇာယတေ တရှိ တဒ္ဘေါဇနပါနယောသ္တျာဂေါ ဘဒြး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tava mAMsabhakSaNasurApAnAdibhiH kriyAbhi ryadi tava bhrAtuH pAdaskhalanaM vighnO vA cAnjcalyaM vA jAyatE tarhi tadbhOjanapAnayOstyAgO bhadraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:21
13 अन्तरसन्दर्भाः  

kintu tasya manasi muulaapravi.s.tatvaat sa ki ncitkaalamaatra.m sthirasti.s.thati; pa"scaata tatkathaakaara.naat kopi klestaa.danaa vaa cet jaayate, tarhi sa tatk.sa.naad vighnameti|


kintu sa vadana.m paraavartya pitara.m jagaada, he vighnakaarin, matsammukhaad duuriibhava, tva.m maa.m baadhase, ii"svariiyakaaryyaat maanu.siiyakaaryya.m tubhya.m rocate|


ittha.m sati vayam adyaarabhya paraspara.m na duu.sayanta.h svabhraatu rvighno vyaaghaato vaa yanna jaayeta taad.r"siimiihaa.m kurmmahe|


bhak.sya.m peya nce"svararaajyasya saaro nahi, kintu pu.nya.m "saanti"sca pavitre.naatmanaa jaata aananda"sca|


ato heto.h pi"sitaa"sana.m yadi mama bhraatu rvighnasvaruupa.m bhavet tarhyaha.m yat svabhraatu rvighnajanako na bhaveya.m tadartha.m yaavajjiivana.m pi"sita.m na bhok.sye|


ato yu.smaaka.m yaa k.samataa saa durbbalaanaam unmaathasvaruupaa yanna bhavet tadartha.m saavadhaanaa bhavata|


j naanasya vi"si.s.taanaa.m pariik.sikaayaa"sca sarvvavidhabuddhe rbaahulya.m phalatu,


yathaa ca durbbalasya sandhisthaana.m na bhajyeta svastha.m ti.s.thet tathaa svacara.naartha.m sarala.m maarga.m nirmmaata|


tathaapi tava viruddha.m mama ki ncid vaktavya.m yato devaprasaadaadanaaya paradaaragamanaaya cesraayela.h santaanaanaa.m sammukha unmaatha.m sthaapayitu.m baalaak yenaa"sik.syata tasya biliyama.h "sik.saavalambinastava kecit janaastatra santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्