Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 yato ni.siddha.m kimapi khaadyadravya.m naasti, kasyacijjanasya pratyaya etaad.r"so vidyate kintvad.r.dhavi"svaasa.h ka"scidaparo jana.h kevala.m "saaka.m bhu"nkta.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यतो निषिद्धं किमपि खाद्यद्रव्यं नास्ति, कस्यचिज्जनस्य प्रत्यय एतादृशो विद्यते किन्त्वदृढविश्वासः कश्चिदपरो जनः केवलं शाकं भुङ्क्तं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যতো নিষিদ্ধং কিমপি খাদ্যদ্ৰৱ্যং নাস্তি, কস্যচিজ্জনস্য প্ৰত্যয এতাদৃশো ৱিদ্যতে কিন্ত্ৱদৃঢৱিশ্ৱাসঃ কশ্চিদপৰো জনঃ কেৱলং শাকং ভুঙ্ক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যতো নিষিদ্ধং কিমপি খাদ্যদ্রৱ্যং নাস্তি, কস্যচিজ্জনস্য প্রত্যয এতাদৃশো ৱিদ্যতে কিন্ত্ৱদৃঢৱিশ্ৱাসঃ কশ্চিদপরো জনঃ কেৱলং শাকং ভুঙ্ক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယတော နိၐိဒ္ဓံ ကိမပိ ခါဒျဒြဝျံ နာသ္တိ, ကသျစိဇ္ဇနသျ ပြတျယ ဧတာဒၖၑော ဝိဒျတေ ကိန္တွဒၖဎဝိၑွာသး ကၑ္စိဒပရော ဇနး ကေဝလံ ၑာကံ ဘုင်္က္တံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yatO niSiddhaM kimapi khAdyadravyaM nAsti, kasyacijjanasya pratyaya EtAdRzO vidyatE kintvadRPhavizvAsaH kazcidaparO janaH kEvalaM zAkaM bhugktaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:2
18 अन्तरसन्दर्भाः  

yo jano.ad.r.dhavi"svaasasta.m yu.smaaka.m sa"ngina.m kuruta kintu sandehavicaaraartha.m nahi|


kimapi vastu svabhaavato naa"suci bhavatiityaha.m jaane tathaa prabhunaa yii"sukhrii.s.tenaapi ni"scita.m jaane, kintu yo jano yad dravyam apavitra.m jaaniite tasya k.rte tad apavitram aaste|


bhak.syaartham ii"svarasya karmma.no haani.m maa janayata; sarvva.m vastu pavitramiti satya.m tathaapi yo jano yad bhuktvaa vighna.m labhate tadartha.m tad bhadra.m nahi|


balavadbhirasmaabhi rdurbbalaanaa.m daurbbalya.m so.dhavya.m na ca sve.saam i.s.taacaara aacaritavya.h|


aapa.ne yat krayya.m tad yu.smaabhi.h sa.mvedasyaartha.m kimapi na p.r.s.tvaa bhujyataa.m


ato yu.smaaka.m yaa k.samataa saa durbbalaanaam unmaathasvaruupaa yanna bhavet tadartha.m saavadhaanaa bhavata|


durbbalaan yat pratipadye tadarthamaha.m durbbalaanaa.m k.rte durbbala_ivaabhava.m| ittha.m kenaapi prakaare.na katipayaa lokaa yanmayaa paritraa.na.m praapnuyustadartha.m yo yaad.r"sa aasiit tasya k.rte .aha.m taad.r"sa_ivaabhava.m|


yata.h sa puurvvam anyajaatiiyai.h saarddham aahaaramakarot tata.h para.m yaakuuba.h samiipaat katipayajane.svaagate.su sa chinnatva"nmanu.syebhyo bhayena niv.rtya p.rthag abhavat|


yata ii"svare.na yadyat s.r.s.ta.m tat sarvvam uttama.m yadi ca dhanyavaadena bhujyate tarhi tasya kimapi naagraahya.m bhavati,


"suciinaa.m k.rte sarvvaa.nyeva "suciini bhavanti kintu kala"nkitaanaam avi"svaasinaa nca k.rte "suci kimapi na bhavati yataste.saa.m buddhaya.h sa.mvedaa"sca kala"nkitaa.h santi|


yuuya.m naanaavidhanuutana"sik.saabhi rna parivarttadhva.m yato.anugrahe.naanta.hkara.nasya susthiriibhavana.m k.sema.m na ca khaadyadravyai.h| yatastadaacaari.nastai rnopak.rtaa.h|


kevala.m khaadyapeye.su vividhamajjane.su ca "saariirikariitibhi ryuktaani naivedyaani balidaanaani ca bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्