Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 kimapi vastu svabhaavato naa"suci bhavatiityaha.m jaane tathaa prabhunaa yii"sukhrii.s.tenaapi ni"scita.m jaane, kintu yo jano yad dravyam apavitra.m jaaniite tasya k.rte tad apavitram aaste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 किमपि वस्तु स्वभावतो नाशुचि भवतीत्यहं जाने तथा प्रभुना यीशुख्रीष्टेनापि निश्चितं जाने, किन्तु यो जनो यद् द्रव्यम् अपवित्रं जानीते तस्य कृते तद् अपवित्रम् आस्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিমপি ৱস্তু স্ৱভাৱতো নাশুচি ভৱতীত্যহং জানে তথা প্ৰভুনা যীশুখ্ৰীষ্টেনাপি নিশ্চিতং জানে, কিন্তু যো জনো যদ্ দ্ৰৱ্যম্ অপৱিত্ৰং জানীতে তস্য কৃতে তদ্ অপৱিত্ৰম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিমপি ৱস্তু স্ৱভাৱতো নাশুচি ভৱতীত্যহং জানে তথা প্রভুনা যীশুখ্রীষ্টেনাপি নিশ্চিতং জানে, কিন্তু যো জনো যদ্ দ্রৱ্যম্ অপৱিত্রং জানীতে তস্য কৃতে তদ্ অপৱিত্রম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိမပိ ဝသ္တု သွဘာဝတော နာၑုစိ ဘဝတီတျဟံ ဇာနေ တထာ ပြဘုနာ ယီၑုခြီၐ္ဋေနာပိ နိၑ္စိတံ ဇာနေ, ကိန္တု ယော ဇနော ယဒ် ဒြဝျမ် အပဝိတြံ ဇာနီတေ တသျ ကၖတေ တဒ် အပဝိတြမ် အာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kimapi vastu svabhAvatO nAzuci bhavatItyahaM jAnE tathA prabhunA yIzukhrISTEnApi nizcitaM jAnE, kintu yO janO yad dravyam apavitraM jAnItE tasya kRtE tad apavitram AstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:14
12 अन्तरसन्दर्भाः  

te tasya kiyata.h "si.syaan a"sucikarairarthaada aprak.saalitahastai rbhu njato d.r.s.tvaa taanaduu.sayan|


anyajaatiiyalokai.h mahaalapana.m vaa te.saa.m g.rhamadhye prave"sana.m yihuudiiyaanaa.m ni.siddham astiiti yuuyam avagacchatha; kintu kamapi maanu.sam avyavahaaryyam a"suci.m vaa j naatu.m mama nocitam iti parame"svaro maa.m j naapitavaan|


yato ni.siddha.m kimapi khaadyadravya.m naasti, kasyacijjanasya pratyaya etaad.r"so vidyate kintvad.r.dhavi"svaasa.h ka"scidaparo jana.h kevala.m "saaka.m bhu"nkta.m|


bhak.syaartham ii"svarasya karmma.no haani.m maa janayata; sarvva.m vastu pavitramiti satya.m tathaapi yo jano yad bhuktvaa vighna.m labhate tadartha.m tad bhadra.m nahi|


kintu ya.h ka"scit sa.m"sayya bhu"nkte.arthaat na pratiitya bhu"nkte, sa evaava"sya.m da.n.daarho bhavi.syati, yato yat pratyayaja.m nahi tadeva paapamaya.m bhavati|


aapa.ne yat krayya.m tad yu.smaabhi.h sa.mvedasyaartha.m kimapi na p.r.s.tvaa bhujyataa.m


yato j naanavi"si.s.tastva.m yadi devaalaye upavi.s.ta.h kenaapi d.r"syase tarhi tasya durbbalasya manasi ki.m prasaadabhak.sa.na utsaaho na jani.syate?


adhikantu j naana.m sarvve.saa.m naasti yata.h kecidadyaapi devataa.m sammanya devaprasaadamiva tad bhak.sya.m bhu njate tena durbbalatayaa te.saa.m svaantaani maliimasaani bhavanti|


yata ii"svare.na yadyat s.r.s.ta.m tat sarvvam uttama.m yadi ca dhanyavaadena bhujyate tarhi tasya kimapi naagraahya.m bhavati,


"suciinaa.m k.rte sarvvaa.nyeva "suciini bhavanti kintu kala"nkitaanaam avi"svaasinaa nca k.rte "suci kimapi na bhavati yataste.saa.m buddhaya.h sa.mvedaa"sca kala"nkitaa.h santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्