Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 12:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 yadi bhavitu.m "sakyate tarhi yathaa"sakti sarvvalokai.h saha nirvvirodhena kaala.m yaapayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যদি ভৱিতুং শক্যতে তৰ্হি যথাশক্তি সৰ্ৱ্ৱলোকৈঃ সহ নিৰ্ৱ্ৱিৰোধেন কালং যাপযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যদি ভৱিতুং শক্যতে তর্হি যথাশক্তি সর্ৱ্ৱলোকৈঃ সহ নির্ৱ্ৱিরোধেন কালং যাপযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယဒိ ဘဝိတုံ ၑကျတေ တရှိ ယထာၑက္တိ သရွွလောကဲး သဟ နိရွွိရောဓေန ကာလံ ယာပယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yadi bhavituM zakyatE tarhi yathAzakti sarvvalOkaiH saha nirvvirOdhEna kAlaM yApayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 12:18
24 अन्तरसन्दर्भाः  

tarhi tasyaa vedyaa.h samiipe nijanaivaidya.m nidhaaya tadaiva gatvaa puurvva.m tena saarddha.m mila, pa"scaat aagatya nijanaivedya.m nivedaya|


namraa maanavaa"sca dhanyaa.h, yasmaat te mediniim adhikari.syanti|


melayitaaro maanavaa dhanyaa.h, yasmaat ta ii"scarasya santaanatvena vikhyaasyanti|


lava.na.m bhadra.m kintu yadi lava.ne svaadutaa na ti.s.thati, tarhi katham aasvaadyukta.m kari.syatha? yuuya.m lava.nayuktaa bhavata paraspara.m prema kuruta|


ataeva romaanivaasinaa.m yu.smaaka.m samiipe.api yathaa"sakti susa.mvaada.m pracaarayitum aham udyatosmi|


bhak.sya.m peya nce"svararaajyasya saaro nahi, kintu pu.nya.m "saanti"sca pavitre.naatmanaa jaata aananda"sca|


ataeva yenaasmaaka.m sarvve.saa.m parasparam aikya.m ni.s.thaa ca jaayate tadevaasmaabhi ryatitavya.m|


avi"svaasii jano yadi vaa p.rthag bhavati tarhi p.rthag bhavatu; etena bhraataa bhaginii vaa na nibadhyate tathaapi vayamii"svare.na "saantaye samaahuutaa.h|


he bhraatara.h, "se.se vadaami yuuyam aanandata siddhaa bhavata paraspara.m prabodhayata, ekamanaso bhavata pra.nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu.smaaka.m sahaayo bhuuyaat|


ki nca premaananda.h "saanti"scirasahi.s.nutaa hitai.sitaa bhadratva.m vi"svaasyataa titik.saa


pra.nayabandhanena caatmana eैkya.m rak.situ.m yatadhva.m|


svakarmmahetunaa ca premnaa taan atiivaad.ryadhvamiti mama praarthanaa, yuuya.m paraspara.m nirvvirodhaa bhavata|


yauvanaavasthaayaa abhilaa.saastvayaa parityajyantaa.m dharmmo vi"svaasa.h prema ye ca "sucimanobhi.h prabhum uddi"sya praarthanaa.m kurvvate tai.h saarddham aikyabhaava"scaite.su tvayaa yatno vidhiiyataa.m|


apara nca sarvvai.h saartham eेkyabhaava.m yacca vinaa parame"svarasya dar"sana.m kenaapi na lapsyate tat pavitratva.m ce.s.tadhva.m|


sa tyajed du.s.tataamaarga.m satkriyaa nca samaacaret| m.rgayaa.na"sca "saanti.m sa nityamevaanudhaavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्