Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 12:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 parasmaad apakaara.m praapyaapi para.m naapakuruta| sarvve.saa.m d.r.s.tito yat karmmottama.m tadeva kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 পৰস্মাদ্ অপকাৰং প্ৰাপ্যাপি পৰং নাপকুৰুত| সৰ্ৱ্ৱেষাং দৃষ্টিতো যৎ কৰ্ম্মোত্তমং তদেৱ কুৰুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 পরস্মাদ্ অপকারং প্রাপ্যাপি পরং নাপকুরুত| সর্ৱ্ৱেষাং দৃষ্টিতো যৎ কর্ম্মোত্তমং তদেৱ কুরুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ပရသ္မာဒ် အပကာရံ ပြာပျာပိ ပရံ နာပကုရုတ၊ သရွွေၐာံ ဒၖၐ္ဋိတော ယတ် ကရ္မ္မောတ္တမံ တဒေဝ ကုရုတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 parasmAd apakAraM prApyApi paraM nApakuruta| sarvvESAM dRSTitO yat karmmOttamaM tadEva kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 12:17
22 अन्तरसन्दर्भाः  

tarhi tasyaa vedyaa.h samiipe nijanaivaidya.m nidhaaya tadaiva gatvaa puurvva.m tena saarddha.m mila, pa"scaat aagatya nijanaivedya.m nivedaya|


kintvaha.m yu.smaan vadaami yuuya.m hi.msaka.m nara.m maa vyaaghaatayata| kintu kenacit tava dak.si.nakapole cape.taaghaate k.rte ta.m prati vaama.m kapola nca vyaagho.taya|


he priyabandhava.h, kasmaicid apakaarasya samucita.m da.n.da.m svaya.m na daddhva.m, kintvii"svariiyakrodhaaya sthaana.m datta yato likhitamaaste parame"svara.h kathayati, daana.m phalasya matkarmma suucita.m pradadaamyaha.m|


yuuya.m samaya.m bahumuulya.m j naatvaa bahi.hsthaan lokaan prati j naanaacaara.m kurudhva.m|


etadartha.m yuuyam asmatto yaad.r"sam aade"sa.m praaptavantastaad.r"sa.m nirvirodhaacaara.m karttu.m svasvakarmma.ni manaa.mmi nidhaatu.m nijakarai"sca kaaryya.m saadhayitu.m yatadhva.m|


apara.m kamapi pratyani.s.tasya phalam ani.s.ta.m kenaapi yanna kriyeta tadartha.m saavadhaanaa bhavata, kintu paraspara.m sarvvaan maanavaa.m"sca prati nitya.m hitaacaari.no bhavata|


ato mameccheya.m yuvatyo vidhavaa vivaaha.m kurvvataam apatyavatyo bhavantu g.rhakarmma kurvvataa ncettha.m vipak.saaya kimapi nindaadvaara.m na dadatu|


devapuujakaanaa.m madhye yu.smaakam aacaara evam uttamo bhavatu yathaa te yu.smaan du.skarmmakaarilokaaniva puna rna nindanta.h k.rpaad.r.s.tidine svacak.surgocariiyasatkriyaabhya ii"svarasya pra"sa.msaa.m kuryyu.h|


ye ca khrii.s.tadharmme yu.smaaka.m sadaacaara.m duu.sayanti te du.skarmmakaari.naamiva yu.smaakam apavaadena yat lajjitaa bhaveyustadartha.m yu.smaakam uttama.h sa.mvedo bhavatu|


ani.s.tasya pari"sodhenaani.s.ta.m nindaayaa vaa pari"sodhena nindaa.m na kurvvanta aa"si.sa.m datta yato yuuyam aa"siradhikaari.no bhavitumaahuutaa iti jaaniitha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्