Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 11:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 ataeva tad yadyanugrahe.na bhavati tarhi kriyayaa na bhavati no ced anugraho.ananugraha eva, yadi vaa kriyayaa bhavati tarhyanugrahe.na na bhavati no cet kriyaa kriyaiva na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अतएव तद् यद्यनुग्रहेण भवति तर्हि क्रियया न भवति नो चेद् अनुग्रहोऽननुग्रह एव, यदि वा क्रियया भवति तर्ह्यनुग्रहेण न भवति नो चेत् क्रिया क्रियैव न भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অতএৱ তদ্ যদ্যনুগ্ৰহেণ ভৱতি তৰ্হি ক্ৰিযযা ন ভৱতি নো চেদ্ অনুগ্ৰহোঽননুগ্ৰহ এৱ, যদি ৱা ক্ৰিযযা ভৱতি তৰ্হ্যনুগ্ৰহেণ ন ভৱতি নো চেৎ ক্ৰিযা ক্ৰিযৈৱ ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অতএৱ তদ্ যদ্যনুগ্রহেণ ভৱতি তর্হি ক্রিযযা ন ভৱতি নো চেদ্ অনুগ্রহোঽননুগ্রহ এৱ, যদি ৱা ক্রিযযা ভৱতি তর্হ্যনুগ্রহেণ ন ভৱতি নো চেৎ ক্রিযা ক্রিযৈৱ ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အတဧဝ တဒ် ယဒျနုဂြဟေဏ ဘဝတိ တရှိ ကြိယယာ န ဘဝတိ နော စေဒ် အနုဂြဟော'နနုဂြဟ ဧဝ, ယဒိ ဝါ ကြိယယာ ဘဝတိ တရှျနုဂြဟေဏ န ဘဝတိ နော စေတ် ကြိယာ ကြိယဲဝ န ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 ataEva tad yadyanugrahENa bhavati tarhi kriyayA na bhavati nO cEd anugrahO'nanugraha Eva, yadi vA kriyayA bhavati tarhyanugrahENa na bhavati nO cEt kriyA kriyaiva na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:6
11 अन्तरसन्दर्भाः  

atha dine sati sa sarvvaan "si.syaan aahuutavaan te.saa.m madhye


yaad.r"so.asmi taad.r"sa ii"svarasyaanugrahe.naivaasmi; apara.m maa.m prati tasyaanugraho ni.sphalo naabhavat, anyebhya.h sarvvebhyo mayaadhika.h "srama.h k.rta.h, kintu sa mayaa k.rtastannahi matsahakaari.ne"svarasyaanugrahe.naiva|


ahamii"svarasyaanugraha.m naavajaanaami yasmaad vyavasthayaa yadi pu.nya.m bhavati tarhi khrii.s.to nirarthakamamriyata|


yu.smaaka.m yaavanto lokaa vyavasthayaa sapu.nyiibhavitu.m ce.s.tante te sarvve khrii.s.taad bhra.s.taa anugrahaat patitaa"sca|


so.asmaan paritraa.napaatraa.ni k.rtavaan pavitre.naahvaanenaahuutavaa.m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa.nasya prasaadasya ca k.rte tat k.rtavaan| sa prasaada.h s.r.s.te.h puurvvakaale khrii.s.tena yii"sunaasmabhyam adaayi,


vayam aatmak.rtebhyo dharmmakarmmabhyastannahi kintu tasya k.rpaata.h punarjanmaruupe.na prak.saalanena pravitrasyaatmano nuutaniikara.nena ca tasmaat paritraa.naa.m praaptaa.h


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्