Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 11:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 ii"svara.h sarvvaan prati k.rpaa.m prakaa"sayitu.m sarvvaan avi"svaasitvena ga.nayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 ईश्वरः सर्व्वान् प्रति कृपां प्रकाशयितुं सर्व्वान् अविश्वासित्वेन गणयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 ঈশ্ৱৰঃ সৰ্ৱ্ৱান্ প্ৰতি কৃপাং প্ৰকাশযিতুং সৰ্ৱ্ৱান্ অৱিশ্ৱাসিৎৱেন গণযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 ঈশ্ৱরঃ সর্ৱ্ৱান্ প্রতি কৃপাং প্রকাশযিতুং সর্ৱ্ৱান্ অৱিশ্ৱাসিৎৱেন গণযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ဤၑွရး သရွွာန် ပြတိ ကၖပါံ ပြကာၑယိတုံ သရွွာန် အဝိၑွာသိတွေန ဂဏယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 IzvaraH sarvvAn prati kRpAM prakAzayituM sarvvAn avizvAsitvEna gaNayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:32
9 अन्तरसन्दर्भाः  

tadvaaraa yathaa sarvve vi"svasanti tadartha.m sa tajjyoti.si pramaa.na.m daatu.m saak.sisvaruupo bhuutvaagamat,


yadyaii p.rthivyaa uurdvve protthaapitosmi tarhi sarvvaan maanavaan svasamiipam aakar.si.syaami|


idaanii.m te.avi"svaasina.h santi kintu yu.smaabhi rlabdhak.rpaakaara.naat tairapi k.rpaa lapsyate|


yii"sukhrii.s.te vi"svaasakara.naad ii"svare.na datta.m tat pu.nya.m sakale.su prakaa"sita.m sat sarvvaan vi"svaasina.h prati varttate|


anyalokebhyo vaya.m ki.m "sre.s.thaa.h? kadaacana nahi yato yihuudino .anyade"sina"sca sarvvaeva paapasyaayattaa ityasya pramaa.na.m vaya.m puurvvam adadaama|


aparam ekasya janasyaaj naala"nghanaad yathaa bahavo .aparaadhino jaataastadvad ekasyaaj naacara.naad bahava.h sapu.nyiik.rtaa bhavanti|


kintu yii"sukhrii.s.te yo vi"svaasastatsambandhiyaa.h pratij naayaa.h phala.m yad vi"svaasilokebhyo diiyate tadartha.m "saastradaataa sarvvaan paapaadhiinaan ga.nayati|


ataeva vi"svaasasyaanaagatasamaye vaya.m vyavasthaadhiinaa.h santo vi"svaasasyodaya.m yaavad ruddhaa ivaarak.syaamahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्