Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 11:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 ataeva puurvvam ii"svare.avi"svaasina.h santo.api yuuya.m yadvat samprati te.saam avi"svaasakaara.naad ii"svarasya k.rpaapaatraa.ni jaataastadvad

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 अतएव पूर्व्वम् ईश्वरेऽविश्वासिनः सन्तोऽपि यूयं यद्वत् सम्प्रति तेषाम् अविश्वासकारणाद् ईश्वरस्य कृपापात्राणि जातास्तद्वद्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 অতএৱ পূৰ্ৱ্ৱম্ ঈশ্ৱৰেঽৱিশ্ৱাসিনঃ সন্তোঽপি যূযং যদ্ৱৎ সম্প্ৰতি তেষাম্ অৱিশ্ৱাসকাৰণাদ্ ঈশ্ৱৰস্য কৃপাপাত্ৰাণি জাতাস্তদ্ৱদ্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 অতএৱ পূর্ৱ্ৱম্ ঈশ্ৱরেঽৱিশ্ৱাসিনঃ সন্তোঽপি যূযং যদ্ৱৎ সম্প্রতি তেষাম্ অৱিশ্ৱাসকারণাদ্ ঈশ্ৱরস্য কৃপাপাত্রাণি জাতাস্তদ্ৱদ্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 အတဧဝ ပူရွွမ် ဤၑွရေ'ဝိၑွာသိနး သန္တော'ပိ ယူယံ ယဒွတ် သမ္ပြတိ တေၐာမ် အဝိၑွာသကာရဏာဒ် ဤၑွရသျ ကၖပါပါတြာဏိ ဇာတာသ္တဒွဒ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 ataEva pUrvvam IzvarE'vizvAsinaH santO'pi yUyaM yadvat samprati tESAm avizvAsakAraNAd Izvarasya kRpApAtrANi jAtAstadvad

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:30
14 अन्तरसन्दर्भाः  

yata ii"svarasya daanaad aahvaanaa nca pa"scaattaapo na bhavati|


idaanii.m te.avi"svaasina.h santi kintu yu.smaabhi rlabdhak.rpaakaara.naat tairapi k.rpaa lapsyate|


tasya dayaalutvaacca bhinnajaatiiyaa yad ii"svarasya gu.naan kiirttayeyustadartha.m yii"su.h khrii.s.tastvakchedaniyamasya nighno.abhavad ityaha.m vadaami| yathaa likhitam aaste, ato.aha.m sammukhe ti.s.than bhinnade"sanivaasinaa.m| stuva.mstvaa.m parigaasyaami tava naamni pare"svara||


aparam ak.rtavivaahaan janaan prati prabho.h ko.apyaade"so mayaa na labdha.h kintu prabhoranukampayaa vi"svaasyo bhuuto.aha.m yad bhadra.m manye tad vadaami|


apara nca vaya.m karu.naabhaajo bhuutvaa yad etat paricaarakapadam alabhaamahi naatra klaamyaama.h,


puurvva.m yadaa yuuya.m taanyupaajiivata tadaa yuuyamapi taanyevaacarata;


he putra tiimathiya tvayi yaani bhavi.syadvaakyaani puraa kathitaani tadanusaaraad aham enamaade"sa.m tvayi samarpayaami, tasyaabhipraayo.aya.m yattva.m tai rvaakyairuttamayuddha.m karo.si


pravek.syate janairetai rna vi"sraamasthala.m mameti "sapatha.h ke.saa.m viruddha.m tenaakaari? kim avi"svaasinaa.m viruddha.m nahi?


puurvva.m yuuya.m tasya prajaa naabhavata kintvidaaniim ii"svarasya prajaa aadhve| puurvvam ananukampitaa abhavata kintvidaaniim anukampitaa aadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्