Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 11:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 kiyatiinaa.m "saakhaanaa.m chedane k.rte tva.m vanyajitav.rk.sasya "saakhaa bhuutvaa yadi tacchaakhaanaa.m sthaane ropitaa sati jitav.rk.siiyamuulasya rasa.m bhu.mk.se,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 कियतीनां शाखानां छेदने कृते त्वं वन्यजितवृक्षस्य शाखा भूत्वा यदि तच्छाखानां स्थाने रोपिता सति जितवृक्षीयमूलस्य रसं भुंक्षे,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 কিযতীনাং শাখানাং ছেদনে কৃতে ৎৱং ৱন্যজিতৱৃক্ষস্য শাখা ভূৎৱা যদি তচ্ছাখানাং স্থানে ৰোপিতা সতি জিতৱৃক্ষীযমূলস্য ৰসং ভুংক্ষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 কিযতীনাং শাখানাং ছেদনে কৃতে ৎৱং ৱন্যজিতৱৃক্ষস্য শাখা ভূৎৱা যদি তচ্ছাখানাং স্থানে রোপিতা সতি জিতৱৃক্ষীযমূলস্য রসং ভুংক্ষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ကိယတီနာံ ၑာခါနာံ ဆေဒနေ ကၖတေ တွံ ဝနျဇိတဝၖက္ၐသျ ၑာခါ ဘူတွာ ယဒိ တစ္ဆာခါနာံ သ္ထာနေ ရောပိတာ သတိ ဇိတဝၖက္ၐီယမူလသျ ရသံ ဘုံက္ၐေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 kiyatInAM zAkhAnAM chEdanE kRtE tvaM vanyajitavRkSasya zAkhA bhUtvA yadi tacchAkhAnAM sthAnE rOpitA sati jitavRkSIyamUlasya rasaM bhuMkSE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:17
22 अन्तरसन्दर्भाः  

tasmaadaha.m yu.smaan vadaami, yu.smatta ii"svariiyaraajyamapaniiya phalotpaadayitranyajaataye daayi.syate|


aha.m satyadraak.saalataasvaruupo mama pitaa tuudyaanaparicaarakasvaruupa nca|


mama yaasu "saakhaasu phalaani na bhavanti taa.h sa chinatti tathaa phalavatya.h "saakhaa yathaadhikaphalaani phalanti tadartha.m taa.h pari.skaroti|


ya.h ka"scin mayi na ti.s.thati sa "su.ska"saakheva bahi rnik.sipyate lokaa"sca taa aah.rtya vahnau nik.sipya daahayanti|


yato yu.smaaka.m yu.smatsantaanaanaa nca duurasthasarvvalokaanaa nca nimittam arthaad asmaaka.m prabhu.h parame"svaro yaavato laakaan aahvaasyati te.saa.m sarvve.saa.m nimittam ayama"ngiikaara aaste|


vanyajitav.rk.sasya "saakhaa san tva.m yadi tata"schinno riitivyatyayenottamajitav.rk.se roेेpito.abhavastarhi tasya v.rk.sasya sviiyaa yaa.h "saakhaastaa.h ki.m puna.h svav.rk.se sa.mlagitu.m na "saknuvanti?


aavaa.m janmanaa yihuudinau bhavaavo bhinnajaatiiyau paapinau na bhavaava.h


arthata ii"svarasya "sakte.h prakaa"saat tasyaanugrahe.na yo varo mahyam adaayi tenaaha.m yasya susa.mvaadasya paricaarako.abhava.m,


sa ca yu.smaan aparaadhai.h "saariirikaatvakchedena ca m.rtaan d.r.s.tvaa tena saarddha.m jiivitavaan yu.smaaka.m sarvvaan aparaadhaan k.samitavaan,


taaveva jagadii"svarasyaantike ti.s.thantau jitav.rk.sau diipav.rk.sau ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्