Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 11:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 tannimittam anyade"sinaa.m nika.te prerita.h san aha.m svapadasya mahimaana.m prakaa"sayaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तन्निमित्तम् अन्यदेशिनां निकटे प्रेरितः सन् अहं स्वपदस्य महिमानं प्रकाशयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তন্নিমিত্তম্ অন্যদেশিনাং নিকটে প্ৰেৰিতঃ সন্ অহং স্ৱপদস্য মহিমানং প্ৰকাশযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তন্নিমিত্তম্ অন্যদেশিনাং নিকটে প্রেরিতঃ সন্ অহং স্ৱপদস্য মহিমানং প্রকাশযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တန္နိမိတ္တမ် အနျဒေၑိနာံ နိကဋေ ပြေရိတး သန် အဟံ သွပဒသျ မဟိမာနံ ပြကာၑယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tannimittam anyadEzinAM nikaTE prEritaH san ahaM svapadasya mahimAnaM prakAzayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:14
19 अन्तरसन्दर्भाः  

aparamapi vadaami, israayeliiyalokaa.h kim etaa.m kathaa.m na budhyante? prathamato muusaa ida.m vaakya.m provaaca, ahamuttaapayi.sye taan aga.nyamaanavairapi| klek.syaami jaatim etaa nca pronmattabhinnajaatibhi.h|


patanaartha.m te skhalitavanta iti vaaca.m kimaha.m vadaami? tanna bhavatu kintu taan udyogina.h karttu.m te.saa.m patanaad itarade"siiyalokai.h paritraa.na.m praapta.m|


tasmaad aha.m svajaatiiyabhraat.r.naa.m nimittaat svaya.m khrii.s.taacchaapaakraanto bhavitum aiccham|


ii"svarasya j naanaad ihalokasya maanavaa.h svaj naanene"svarasya tattvabodha.m na praaptavantastasmaad ii"svara.h pracaararuupi.naa pralaapena vi"svaasina.h paritraatu.m rocitavaan|


ahamapyaatmahitam ace.s.tamaano bahuunaa.m paritraa.naartha.m te.saa.m hita.m ce.s.tamaana.h sarvvavi.saye sarvve.saa.m tu.s.tikaro bhavaamiityanenaaha.m yadvat khrii.s.tasyaanugaamii tadvad yuuya.m mamaanugaamino bhavata|


he naari tava bharttu.h paritraa.na.m tvatto bhavi.syati na veti tvayaa ki.m j naayate? he nara tava jaayaayaa.h paritraa.na.m tvatteा bhavi.syati na veti tvayaa ki.m j naayate?


paapina.h paritraatu.m khrii.s.to yii"su rjagati samavatiir.no.abhavat, e.saa kathaa vi"svaasaniiyaa sarvvai graha.niiyaa ca|


sa sarvve.saa.m maanavaanaa.m paritraa.na.m satyaj naanapraapti ncecchati|


svasmin upade"se ca saavadhaano bhuutvaavati.s.thasva tat k.rtvaa tvayaatmaparitraa.na.m "srot.r.naa nca paritraa.na.m saadhayi.syate|


so.asmaan paritraa.napaatraa.ni k.rtavaan pavitre.naahvaanenaahuutavaa.m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa.nasya prasaadasya ca k.rte tat k.rtavaan| sa prasaada.h s.r.s.te.h puurvvakaale khrii.s.tena yii"sunaasmabhyam adaayi,


khrii.s.tena yii"sunaa yad anantagauravasahita.m paritraa.na.m jaayate tadabhirucitai rlokairapi yat labhyeta tadarthamaha.m te.saa.m nimitta.m sarvvaa.nyetaani sahe|


vayam aatmak.rtebhyo dharmmakarmmabhyastannahi kintu tasya k.rpaata.h punarjanmaruupe.na prak.saalanena pravitrasyaatmano nuutaniikara.nena ca tasmaat paritraa.naa.m praaptaa.h


tamevaaha.m tava samiipa.m pre.sayaami, ato madiiyapraa.nasvaruupa.h sa tvayaanug.rhyataa.m|


ye paritraa.nasyaadhikaari.no bhavi.syanti te.saa.m paricaryyaartha.m pre.syamaa.naa.h sevanakaari.na aatmaana.h ki.m te sarvve duutaa nahi?


tarhyasmaabhistaad.r"sa.m mahaaparitraa.nam avaj naaya katha.m rak.saa praapsyate, yat prathamata.h prabhunaa prokta.m tato.asmaan yaavat tasya "srot.rbhi.h sthiriik.rta.m,


tarhi yo jana.h paapina.m vipathabhrama.naat paraavarttayati sa tasyaatmaana.m m.rtyuta uddhari.syati bahupaapaanyaavari.syati ceti jaanaatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्