Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 11:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 te.saa.m patana.m yadi jagato lokaanaa.m laabhajanakam abhavat te.saa.m hraaso.api yadi bhinnade"sinaa.m laabhajanako.abhavat tarhi te.saa.m v.rddhi.h kati laabhajanikaa bhavi.syati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तेषां पतनं यदि जगतो लोकानां लाभजनकम् अभवत् तेषां ह्रासोऽपि यदि भिन्नदेशिनां लाभजनकोऽभवत् तर्हि तेषां वृद्धिः कति लाभजनिका भविष्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তেষাং পতনং যদি জগতো লোকানাং লাভজনকম্ অভৱৎ তেষাং হ্ৰাসোঽপি যদি ভিন্নদেশিনাং লাভজনকোঽভৱৎ তৰ্হি তেষাং ৱৃদ্ধিঃ কতি লাভজনিকা ভৱিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তেষাং পতনং যদি জগতো লোকানাং লাভজনকম্ অভৱৎ তেষাং হ্রাসোঽপি যদি ভিন্নদেশিনাং লাভজনকোঽভৱৎ তর্হি তেষাং ৱৃদ্ধিঃ কতি লাভজনিকা ভৱিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တေၐာံ ပတနံ ယဒိ ဇဂတော လောကာနာံ လာဘဇနကမ် အဘဝတ် တေၐာံ ဟြာသော'ပိ ယဒိ ဘိန္နဒေၑိနာံ လာဘဇနကော'ဘဝတ် တရှိ တေၐာံ ဝၖဒ္ဓိး ကတိ လာဘဇနိကာ ဘဝိၐျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tESAM patanaM yadi jagatO lOkAnAM lAbhajanakam abhavat tESAM hrAsO'pi yadi bhinnadEzinAM lAbhajanakO'bhavat tarhi tESAM vRddhiH kati lAbhajanikA bhaviSyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:12
15 अन्तरसन्दर्भाः  

kintu jagata.h s.r.s.timaarabhya ii"svaro nijapavitrabhavi.syadvaadiga.nona yathaa kathitavaan tadanusaare.na sarvve.saa.m kaaryyaa.naa.m siddhiparyyanta.m tena svarge vaasa.h karttavya.h|


te.saa.m nigrahe.na yadii"svare.na saha jagato janaanaa.m melana.m jaata.m tarhi te.saam anug.rhiitatva.m m.rtadehe yathaa jiivanalaabhastadvat ki.m na bhavi.syati?


he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;


aho ii"svarasya j naanabuddhiruupayo rdhanayo.h kiid.rk praacuryya.m| tasya raaja"saasanasya tattva.m kiid.rg apraapya.m| tasya maargaa"sca kiid.rg anupalak.syaa.h|


apara nca vibhavapraaptyartha.m puurvva.m niyuktaanyanugrahapaatraa.ni prati nijavibhavasya baahulya.m prakaa"sayitu.m kevalayihuudinaa.m nahi bhinnade"sinaamapi madhyaad


sarvve.saa.m pavitralokaanaa.m k.sudratamaaya mahya.m varo.ayam adaayi yad bhinnajaatiiyaanaa.m madhye bodhaagayasya gu.nanidhe.h khrii.s.tasya ma"ngalavaarttaa.m pracaarayaami,


yato bhinnajaatiiyaanaa.m madhye tat niguu.dhavaakya.m kiid.rggauravanidhisambalita.m tat pavitralokaan j naapayitum ii"svaro.abhyala.sat| yu.smanmadhyavarttii khrii.s.ta eva sa nidhi rgairavaa"saabhuumi"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्