Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 10:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 tarhyaha.m braviimi tai.h ki.m naa"sraavi? ava"syam a"sraavi, yasmaat te.saa.m "sabdo mahii.m vyaapnod vaakya nca nikhila.m jagat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 तर्ह्यहं ब्रवीमि तैः किं नाश्रावि? अवश्यम् अश्रावि, यस्मात् तेषां शब्दो महीं व्याप्नोद् वाक्यञ्च निखिलं जगत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তৰ্হ্যহং ব্ৰৱীমি তৈঃ কিং নাশ্ৰাৱি? অৱশ্যম্ অশ্ৰাৱি, যস্মাৎ তেষাং শব্দো মহীং ৱ্যাপ্নোদ্ ৱাক্যঞ্চ নিখিলং জগৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তর্হ্যহং ব্রৱীমি তৈঃ কিং নাশ্রাৱি? অৱশ্যম্ অশ্রাৱি, যস্মাৎ তেষাং শব্দো মহীং ৱ্যাপ্নোদ্ ৱাক্যঞ্চ নিখিলং জগৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တရှျဟံ ဗြဝီမိ တဲး ကိံ နာၑြာဝိ? အဝၑျမ် အၑြာဝိ, ယသ္မာတ် တေၐာံ ၑဗ္ဒော မဟီံ ဝျာပ္နောဒ် ဝါကျဉ္စ နိခိလံ ဇဂတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tarhyahaM bravImi taiH kiM nAzrAvi? avazyam azrAvi, yasmAt tESAM zabdO mahIM vyApnOd vAkyanjca nikhilaM jagat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 10:18
23 अन्तरसन्दर्भाः  

apara.m sarvvade"siiyalokaan pratimaak.sii bhavitu.m raajasya "subhasamaacaara.h sarvvajagati pracaari.syate, etaad.r"si sati yugaanta upasthaasyati|


atoha.m yu.smaan tathya.m vadaami sarvvasmin jagati yatra yatrai.sa susamaacaara.h pracaari.syate, tatra tatraitasyaa naaryyaa.h smara.naartham karmmeda.m pracaari.syate|


ato yuuya.m prayaaya sarvvade"siiyaan "si.syaan k.rtvaa pitu.h putrasya pavitrasyaatmana"sca naamnaa taanavagaahayata; aha.m yu.smaan yadyadaadi"sa.m tadapi paalayitu.m taanupaadi"sata|


anantara.m prataaraka.h punarapi tam atyu ncadharaadharopari niitvaa jagata.h sakalaraajyaani tadai"svaryyaa.ni ca dar"sayaa"scakaara kathayaa ncakaara ca,


atha taanaacakhyau yuuya.m sarvvajagad gatvaa sarvvajanaan prati susa.mvaada.m pracaarayata|


tataste prasthaaya sarvvatra susa.mvaadiiyakathaa.m pracaarayitumaarebhire prabhustu te.saa.m sahaaya.h san prakaa"sitaa"scaryyakriyaabhistaa.m kathaa.m pramaa.navatii.m cakaara| iti|


kintu yu.smaasu pavitrasyaatmana aavirbhaave sati yuuya.m "sakti.m praapya yiruu"saalami samastayihuudaa"somiro.nade"sayo.h p.rthivyaa.h siimaa.m yaavad yaavanto de"saaste.su yarvve.su ca mayi saak.sya.m daasyatha|


prathamato damme.saknagare tato yiruu"saalami sarvvasmin yihuudiiyade"se anye.su de"se.su ca yeेna lokaa mati.m paraavarttya ii"svara.m prati paraavarttayante, mana.hparaavarttanayogyaani karmmaa.ni ca kurvvanti taad.r"sam upade"sa.m pracaaritavaan|


taistadartham ekasmin dine niruupite tasmin dine bahava ekatra militvaa paulasya vaasag.rham aagacchan tasmaat paula aa praata.hkaalaat sandhyaakaala.m yaavan muusaavyavasthaagranthaad bhavi.syadvaadinaa.m granthebhya"sca yii"so.h kathaam utthaapya ii"svarasya raajye pramaa.na.m datvaa te.saa.m prav.rtti.m janayitu.m ce.s.titavaan|


prathamata.h sarvvasmin jagati yu.smaaka.m vi"svaasasya prakaa"sitatvaad aha.m yu.smaaka.m sarvve.saa.m nimitta.m yii"sukhrii.s.tasya naama g.rhlan ii"svarasya dhanyavaada.m karomi|


kevala.m taanyeva vinaanyasya kasyacit karmma.no var.nanaa.m karttu.m pragalbho na bhavaami| tasmaat aa yiruu"saalama illuurika.m yaavat sarvvatra khrii.s.tasya susa.mvaada.m praacaaraya.m|


kintvetadartha.m yu.smaabhi rbaddhamuulai.h susthirai"sca bhavitavyam, aakaa"sama.n.dalasyaadha.hsthitaanaa.m sarvvalokaanaa.m madhye ca ghu.syamaa.no ya.h susa.mvaado yu.smaabhira"sraavi tajjaataayaa.m pratyaa"saayaa.m yu.smaabhiracalai rbhavitavya.m|


saa yadvat k.rsna.m jagad abhigacchati tadvad yu.smaan apyabhyagamat, yuuya nca yad dinam aarabhye"svarasyaanugrahasya vaarttaa.m "srutvaa satyaruupe.na j naatavantastadaarabhya yu.smaaka.m madhye.api phalati varddhate ca|


yato yu.smatta.h pratinaaditayaa prabho rvaa.nyaa maakidaniyaakhaayaade"sau vyaaptau kevalametannahi kintvii"svare yu.smaaka.m yo vi"svaasastasya vaarttaa sarvvatraa"sraavi, tasmaat tatra vaakyakathanam asmaaka.m ni.sprayojana.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्