Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 10:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 ataeva "srava.naad vi"svaasa ai"svaravaakyapracaaraat "srava.na nca bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अतएव श्रवणाद् विश्वास ऐश्वरवाक्यप्रचारात् श्रवणञ्च भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অতএৱ শ্ৰৱণাদ্ ৱিশ্ৱাস ঐশ্ৱৰৱাক্যপ্ৰচাৰাৎ শ্ৰৱণঞ্চ ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অতএৱ শ্রৱণাদ্ ৱিশ্ৱাস ঐশ্ৱরৱাক্যপ্রচারাৎ শ্রৱণঞ্চ ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အတဧဝ ၑြဝဏာဒ် ဝိၑွာသ အဲၑွရဝါကျပြစာရာတ် ၑြဝဏဉ္စ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 ataEva zravaNAd vizvAsa aizvaravAkyapracArAt zravaNanjca bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 10:17
24 अन्तरसन्दर्भाः  

aparamapi kathitavaan yuuya.m yad yad vaakya.m "s.r.nutha tatra saavadhaanaa bhavata, yato yuuya.m yena parimaa.nena parimaatha tenaiva parimaa.nena yu.smadarthamapi parimaasyate; "srotaaro yuuya.m yu.smabhyamadhika.m daasyate|


kintu sokathayat ye parame"svarasya kathaa.m "srutvaa tadanuruupam aacaranti taeva dhanyaa.h|


d.r.s.taantasyaasyaabhipraaya.h, ii"svariiyakathaa biijasvaruupaa|


sa pratyuvaaca; ye janaa ii"svarasya kathaa.m "srutvaa tadanuruupamaacaranti taeva mama maataa bhraatara"sca|


imaa.m kathaa.m "srutvaa dvau "si.syau yii"so.h pa"scaad iiyatu.h|


yata.h khrii.s.tasya susa.mvaado mama lajjaaspada.m nahi sa ii"svarasya "saktisvaruupa.h san aa yihuudiiyebhyo .anyajaatiiyaan yaavat sarvvajaatiiyaanaa.m madhye ya.h ka"scid tatra vi"svasiti tasyaiva traa.na.m janayati|


ya.m ye janaa na pratyaayan te tamuddi"sya katha.m praarthayi.syante? ye vaa yasyaakhyaana.m kadaapi na "srutavantaste ta.m katha.m pratye.syanti? apara.m yadi pracaarayitaaro na ti.s.thanti tadaa katha.m te "sro.syanti?


anye bahavo lokaa yadvad ii"svarasya vaakya.m m.r.saa"sik.sayaa mi"srayanti vaya.m tadvat tanna mi"srayanta.h saralabhaavene"svarasya saak.saad ii"svarasyaade"saat khrii.s.tena kathaa.m bhaa.saamahe|


aha.m yu.smatta.h kathaamekaa.m jij naase yuuyam aatmaana.m kenaalabhadhva.m? vyavasthaapaalanena ki.m vaa vi"svaasavaakyasya "srava.nena?


yo yu.smabhyam aatmaana.m dattavaan yu.smanmadhya aa"scaryyaa.ni karmmaa.ni ca saadhitavaan sa ki.m vyavasthaapaalanena vi"svaasavaakyasya "srava.nena vaa tat k.rtavaan?


khrii.s.tasya vaakya.m sarvvavidhaj naanaaya sampuur.naruupe.na yu.smadantare nivamatu, yuuya nca giitai rgaanai.h paaramaarthikasa"nkiirttanai"sca parasparam aadi"sata prabodhayata ca, anug.rhiitatvaat prabhum uddi"sya svamanobhi rgaayata ca|


yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|


yato .asmaaka.m samiipe yadvat tadvat te.saa.m samiipe.api susa.mvaada.h pracaarito .abhavat kintu tai.h "sruta.m vaakya.m taan prati ni.sphalam abhavat, yataste "srotaaro vi"svaasena saarddha.m tannaami"srayan|


yasmaad yuuya.m k.saya.niiyaviiryyaat nahi kintvak.saya.niiyaviiryyaad ii"svarasya jiivanadaayakena nityasthaayinaa vaakyena punarjanma g.rhiitavanta.h|


yu.smaaka.m bhraataa yii"sukhrii.s.tasya kle"saraajyatitik.saa.naa.m sahabhaagii caaha.m yohan ii"svarasya vaakyaheto ryii"sukhrii.s.tasya saak.syaheto"sca paatmanaamaka upadviipa aasa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्