Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 aparam ii"svarasya prasaadaad bahukaalaat para.m saamprata.m yu.smaaka.m samiipa.m yaatu.m kathamapi yat suyoga.m praapnomi, etadartha.m nirantara.m naamaanyuccaarayan nijaasu sarvvapraarthanaasu sarvvadaa nivedayaami,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अपरम् ईश्वरस्य प्रसादाद् बहुकालात् परं साम्प्रतं युष्माकं समीपं यातुं कथमपि यत् सुयोगं प्राप्नोमि, एतदर्थं निरन्तरं नामान्युच्चारयन् निजासु सर्व्वप्रार्थनासु सर्व्वदा निवेदयामि,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰম্ ঈশ্ৱৰস্য প্ৰসাদাদ্ বহুকালাৎ পৰং সাম্প্ৰতং যুষ্মাকং সমীপং যাতুং কথমপি যৎ সুযোগং প্ৰাপ্নোমি, এতদৰ্থং নিৰন্তৰং নামান্যুচ্চাৰযন্ নিজাসু সৰ্ৱ্ৱপ্ৰাৰ্থনাসু সৰ্ৱ্ৱদা নিৱেদযামি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরম্ ঈশ্ৱরস্য প্রসাদাদ্ বহুকালাৎ পরং সাম্প্রতং যুষ্মাকং সমীপং যাতুং কথমপি যৎ সুযোগং প্রাপ্নোমি, এতদর্থং নিরন্তরং নামান্যুচ্চারযন্ নিজাসু সর্ৱ্ৱপ্রার্থনাসু সর্ৱ্ৱদা নিৱেদযামি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရမ် ဤၑွရသျ ပြသာဒါဒ် ဗဟုကာလာတ် ပရံ သာမ္ပြတံ ယုၐ္မာကံ သမီပံ ယာတုံ ကထမပိ ယတ် သုယောဂံ ပြာပ္နောမိ, ဧတဒရ္ထံ နိရန္တရံ နာမာနျုစ္စာရယန် နိဇာသု သရွွပြာရ္ထနာသု သရွွဒါ နိဝေဒယာမိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparam Izvarasya prasAdAd bahukAlAt paraM sAmprataM yuSmAkaM samIpaM yAtuM kathamapi yat suyOgaM prApnOmi, EtadarthaM nirantaraM nAmAnyuccArayan nijAsu sarvvaprArthanAsu sarvvadA nivEdayAmi,

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:9
34 अन्तरसन्दर्भाः  

ii"svaraputrasya yii"sukhrii.s.tasya susa.mvaadaarambha.h|


apara nca lokairaklaantai rnirantara.m praarthayitavyam ityaa"sayena yii"sunaa d.r.s.taanta eka.h kathita.h|


kintu.m pitarasya kaaraasthitikaara.naat ma.n.dalyaa lokaa avi"sraamam ii"svarasya samiipe praarthayanta|


sarvve.svete.su karmmasu sampanne.su satsu paulo maakidaniyaakhaayaade"saabhyaa.m yiruu"saalama.m gantu.m mati.m k.rtvaa kathitavaan tatsthaana.m yaatraayaa.m k.rtaayaa.m satyaa.m mayaa romaanagara.m dra.s.tavya.m|


kintu bhavi.syadvaakyagranthe vyavasthaagranthe ca yaa yaa kathaa likhitaaste taasu sarvvaasu vi"svasya yanmatam ime vidharmma.m jaananti tanmataanusaare.naaha.m nijapit.rpuru.saa.naam ii"svaram aaraadhayaamiityaha.m bhavata.h samak.sam a"ngiikaromi|


yato yasye"svarasya loko.aha.m ya ncaaha.m paricaraami tadiiya eko duuto hyo raatrau mamaantike ti.s.than kathitavaan,


ata ii"svaro nijaputra.m yii"sum utthaapya yu.smaaka.m sarvve.saa.m svasvapaapaat paraavarttya yu.smabhyam aa"si.sa.m daatu.m prathamatasta.m yu.smaaka.m nika.ta.m pre.sitavaan|


aha.m kaa ncid kalpitaa.m kathaa.m na kathayaami, khrii.s.tasya saak.saat satyameva braviimi pavitrasyaatmana.h saak.saan madiiya.m mana etat saak.sya.m dadaati|


apara.m yu.smaasu karu.naa.m kurvvan aham etaavatkaala.m yaavat karinthanagara.m na gatavaan iti satyametasmin ii"svara.m saak.si.na.m k.rtvaa mayaa svapraa.naanaa.m "sapatha.h kriyate|


mayaa m.r.saavaakya.m na kathyata iti nitya.m pra"sa.msaniiyo.asmaaka.m prabho ryii"sukhrii.s.tasya taata ii"svaro jaanaati|


yaanyetaani vaakyaani mayaa likhyante taanyan.rtaani na santi tad ii"svaro jaanaati|


sarvvasamaye sarvvayaacanena sarvvapraarthanena caatmanaa praarthanaa.m kurudhva.m tadartha.m d.r.dhaakaa"nk.sayaa jaagrata.h sarvve.saa.m pavitralokaanaa.m k.rte sadaa praarthanaa.m kurudhva.m|


aha.m nirantara.m nijasarvvapraarthanaasu yu.smaaka.m sarvve.saa.m k.rte saananda.m praarthanaa.m kurvvan


yati vaaraan yu.smaaka.m smaraami tati vaaraan aa prathamaad adya yaavad


kintu tasya pariik.sitatva.m yu.smaabhi rj naayate yata.h putro yaad.rk pitu.h sahakaarii bhavati tathaiva susa.mvaadasya paricaryyaayaa.m sa mama sahakaarii jaata.h|


vayameva chinnatvaco lokaa yato vayam aatmane"svara.m sevaamahe khrii.s.tena yii"sunaa "slaaghaamahe "sariire.na ca pragalbhataa.m na kurvvaamahe|


vaya.m sarvve.saa.m yu.smaaka.m k.rte ii"svara.m dhanya.m vadaama.h praarthanaasamaye yu.smaaka.m naamoccaarayaama.h,


vaya.m yena yu.smaaka.m vadanaani dra.s.tu.m yu.smaaka.m vi"svaase yad asiddha.m vidyate tat siddhiikarttu nca "sak.syaamastaad.r"sa.m vara.m divaani"sa.m praarthayaamahe|


tadgho.sayitaa duuto vi"svaase satyadharmme ca bhinnajaatiiyaanaam upade"saka"scaaha.m nyayuujye, etadaha.m khrii.s.tasya naamnaa yathaatathya.m vadaami naan.rta.m kathayaami|


aham aa puurvvapuru.saat yam ii"svara.m pavitramanasaa seve ta.m dhanya.m vadana.m kathayaami, aham ahoraatra.m praarthanaasamaye tvaa.m nirantara.m smaraami|


prabhu.m yii"su.m prati sarvvaan pavitralokaan prati ca tava premavi"svaasayo rv.rttaanta.m ni"samyaaha.m


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्