रोमियों 1:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script8 prathamata.h sarvvasmin jagati yu.smaaka.m vi"svaasasya prakaa"sitatvaad aha.m yu.smaaka.m sarvve.saa.m nimitta.m yii"sukhrii.s.tasya naama g.rhlan ii"svarasya dhanyavaada.m karomi| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari8 प्रथमतः सर्व्वस्मिन् जगति युष्माकं विश्वासस्य प्रकाशितत्वाद् अहं युष्माकं सर्व्वेषां निमित्तं यीशुख्रीष्टस्य नाम गृह्लन् ईश्वरस्य धन्यवादं करोमि। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 প্ৰথমতঃ সৰ্ৱ্ৱস্মিন্ জগতি যুষ্মাকং ৱিশ্ৱাসস্য প্ৰকাশিতৎৱাদ্ অহং যুষ্মাকং সৰ্ৱ্ৱেষাং নিমিত্তং যীশুখ্ৰীষ্টস্য নাম গৃহ্লন্ ঈশ্ৱৰস্য ধন্যৱাদং কৰোমি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 প্রথমতঃ সর্ৱ্ৱস্মিন্ জগতি যুষ্মাকং ৱিশ্ৱাসস্য প্রকাশিতৎৱাদ্ অহং যুষ্মাকং সর্ৱ্ৱেষাং নিমিত্তং যীশুখ্রীষ্টস্য নাম গৃহ্লন্ ঈশ্ৱরস্য ধন্যৱাদং করোমি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 ပြထမတး သရွွသ္မိန် ဇဂတိ ယုၐ္မာကံ ဝိၑွာသသျ ပြကာၑိတတွာဒ် အဟံ ယုၐ္မာကံ သရွွေၐာံ နိမိတ္တံ ယီၑုခြီၐ္ဋသျ နာမ ဂၖဟ္လန် ဤၑွရသျ ဓနျဝါဒံ ကရောမိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script8 prathamataH sarvvasmin jagati yuSmAkaM vizvAsasya prakAzitatvAd ahaM yuSmAkaM sarvvESAM nimittaM yIzukhrISTasya nAma gRhlan Izvarasya dhanyavAdaM karOmi| अध्यायं द्रष्टव्यम् |
yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|