Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 taatenaasmaakam ii"svare.na prabhu.naa yii"sukhrii.s.tena ca yu.smabhyam anugraha.h "saanti"sca pradiiyetaa.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तातेनास्माकम् ईश्वरेण प्रभुणा यीशुख्रीष्टेन च युष्मभ्यम् अनुग्रहः शान्तिश्च प्रदीयेतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তাতেনাস্মাকম্ ঈশ্ৱৰেণ প্ৰভুণা যীশুখ্ৰীষ্টেন চ যুষ্মভ্যম্ অনুগ্ৰহঃ শান্তিশ্চ প্ৰদীযেতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তাতেনাস্মাকম্ ঈশ্ৱরেণ প্রভুণা যীশুখ্রীষ্টেন চ যুষ্মভ্যম্ অনুগ্রহঃ শান্তিশ্চ প্রদীযেতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တာတေနာသ္မာကမ် ဤၑွရေဏ ပြဘုဏာ ယီၑုခြီၐ္ဋေန စ ယုၐ္မဘျမ် အနုဂြဟး ၑာန္တိၑ္စ ပြဒီယေတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tAtEnAsmAkam IzvarENa prabhuNA yIzukhrISTEna ca yuSmabhyam anugrahaH zAntizca pradIyEtAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:7
70 अन्तरसन्दर्भाः  

yena maanavaa yu.smaaka.m satkarmmaa.ni vilokya yu.smaaka.m svargastha.m pitara.m dhanya.m vadanti, te.saa.m samak.sa.m yu.smaaka.m diiptistaad.rk prakaa"sataam|


tadaa yii"suravadat maa.m maa dhara, idaanii.m pitu.h samiipe uurddhvagamana.m na karomi kintu yo mama yu.smaaka nca pitaa mama yu.smaaka nce"svarastasya nika.ta uurddhvagamana.m karttum udyatosmi, imaa.m kathaa.m tva.m gatvaa mama bhraat.rga.na.m j naapaya|


tasmin patre likhitami.mda, aantiyakhiyaa-suriyaa-kilikiyaade"sasthabhinnade"siiyabhraat.rga.naaya preritaga.nasya lokapraaciinaga.nasya bhraat.rga.nasya ca namaskaara.h|


tasmaad ananiya.h pratyavadat he prabho yiruu"saalami pavitralokaan prati so.anekahi.msaa.m k.rtavaan;


tadabhipraaye.na vaya.m tasmaad anugraha.m preritatvapada nca praaptaa.h|


vi"svaasena sapu.nyiik.rtaa vayam ii"svare.na saarddha.m prabhu.naasmaaka.m yii"sukhrii.s.tena melana.m praaptaa.h|


pratyaa"saato vrii.ditatva.m na jaayate, yasmaad asmabhya.m dattena pavitre.naatmanaasmaakam anta.hkara.naanii"svarasya premavaari.naa siktaani|


aparam ii"svariiyaniruupa.naanusaare.naahuutaa.h santo ye tasmin priiyante sarvvaa.ni militvaa te.saa.m ma"ngala.m saadhayanti, etad vaya.m jaaniima.h|


vaite.saa.m kenaapi na "sakyamityasmin d.r.dhavi"svaaso mamaaste|


ho"seyagranthe yathaa likhitam aaste, yo loko mama naasiit ta.m vadi.syaami madiiyaka.m| yaa jaati rme.apriyaa caasiit taa.m vadi.syaamyaha.m priyaa.m|


kintu yihuudiiyaanaa.m bhinnade"siiyaanaa nca madhye ye aahuutaaste.su sa khrii.s.ta ii"svariiya"saktirive"svariiyaj naanamiva ca prakaa"sate|


asmaaka.m prabho ryii"sukhrii.s.tasyaanugraho yu.smaan prati bhuuyaat|


prabho ryii"sukhrii.s.tasyaanugraha ii"svarasya prema pavitrasyaatmano bhaagitva nca sarvvaan yu.smaan prati bhuuyaat| tathaastu|


he bhraatara.h asmaaka.m prabho ryii"sukhrii.s.tasya prasaado yu.smaakam aatmani stheyaat| tathaastu|


asmaaka.m taatasye"svarasya prabho ryii"sukhrii.s.tasya caanugraha.h "saanti"sca yu.smaasu varttataa.m|


aparam ii"svara.h prabhu ryii"sukhrii.s.ta"sca sarvvebhyo bhraat.rbhya.h "saanti.m vi"svaasasahita.m prema ca deyaat|


asmaaka.m taata ii"svara.h prabhu ryii"sukhrii.s.ta"sca yu.smabhya.m prasaadasya "saante"sca bhoga.m deyaastaa.m|


mama "saktidaayakena khrii.s.tena sarvvameva mayaa "sakya.m bhavati|


asmaaka.m piturii"svarasya dhanyavaado.anantakaala.m yaavad bhavatu| aamen|


asmaaka.m prabho ryii"sukhrii.s.tasya prasaada.h sarvvaan yu.smaan prati bhuuyaat| aamen|


asmaaka.m taata ii"svara.h prabhu ryii"sukhrii.s.ta"sca yu.smaan prati prasaada.m "saanti nca kriyaastaa.m|


ataeva yuuyam ii"svarasya manobhila.sitaa.h pavitraa.h priyaa"sca lokaa iva snehayuktaam anukampaa.m hitai.sitaa.m namrataa.m titik.saa.m sahi.s.nutaa nca paridhaddhva.m|


yasyaa.h praaptaye yuuyam ekasmin "sariire samaahuutaa abhavata se"svariiyaa "saanti ryu.smaaka.m manaa.msyadhiti.s.thatu yuuya nca k.rtaj naa bhavata|


paula.h silvaanastiimathiya"sca piturii"svarasya prabho ryii"sukhrii.s.tasya caa"sraya.m praaptaa thi.salaniikiiyasamiti.m prati patra.m likhanti| asmaaka.m taata ii"svara.h prabhu ryii"sukhrii.s.ta"sca yu.smaan pratyanugraha.m "saanti nca kriyaastaa.m|


asmaaka.m taatasye"svarasya saak.saat prabhau yii"sukhrii.s.te yu.smaaka.m vi"svaasena yat kaaryya.m premnaa ya.h pari"srama.h pratyaa"sayaa ca yaa titik.saa jaayate


tat sarvva.m nirantara.m smaraama"sca| he piyabhraatara.h, yuuyam ii"svare.naabhirucitaa lokaa iti vaya.m jaaniima.h|


yasmaad ii"svaro.asmaan a"sucitaayai naahuutavaan kintu pavitratvaayaivaahuutavaan|


asmaaka.m prabho ryii"sukhrii.s.tasyaanugrate yu.smaasu bhuuyaat| aamen|


asmaaka.m taata ii"svara.h prabhu ryii"sukhrii.s.ta"sca yu.smaasvanugraha.m "saanti nca kriyaastaa.m|


"saantidaataa prabhu.h sarvvatra sarvvathaa yu.smabhya.m "saanti.m deyaat| prabhu ryu.smaaka.m sarvve.saa.m sa"ngii bhuuyaat|


asmaaka.m prabho ryii"sukhrii.s.tasyaanuुgraha.h sarvve.su yu.smaasu bhuuyaat| aamen|


asmaaka.m taata ii"svaro.asmaaka.m prabhu ryii"sukhrii.s.ta"sca tvayi anugraha.m dayaa.m "saanti nca kuryyaastaa.m|


ye.saa nca svaamino vi"svaasina.h bhavanti taiste bhraat.rtvaat naavaj neyaa.h kintu te karmmaphalabhogino vi"svaasina.h priyaa"sca bhavantiiti heto.h sevaniiyaa eva, tvam etaani "sik.saya samupadi"sa ca|


taata ii"svaro.asmaaka.m prabhu ryii"sukhrii.s.ta"sca tvayi prasaada.m dayaa.m "saanti nca kriyaastaa.m|


prabhu ryii"su.h khrii.s.tastavaatmanaa saha bhuuyaat| yu.smaasvanugraho bhuuyaat| aamen|


mama traaturii"svarasyaaj nayaa ca tasya gho.sa.na.m mayi samarpitam abhuut| asmaaka.m taata ii"svara.h paritraataa prabhu ryii"sukhrii.s.ta"sca tubhyam anugraha.m dayaa.m "saanti nca vitaratu|


asmaaka.m prabho ryii"sukhrii.s.tasyaanugraho yu.smaakam aatmanaa saha bhuuyaat| aamen|


asmaaka.m taata ii"svara.h prabhu ryii"sukhrii.s.ta"sca yu.smaan prati "saantim anugraha nca kriyaastaa.m|


ii"svarasya prabho ryii"sukhrii.s.tasya ca daaso yaakuub vikiir.niibhuutaan dvaada"sa.m va.m"saan prati namask.rtya patra.m likhati|


yuuyamapyaaj naagraahisantaanaa iva sarvvasmin aacaare taad.rk pavitraa bhavata|


pa"syata vayam ii"svarasya santaanaa iti naamnaakhyaamahe, etena pitaasmabhya.m kiid.rk mahaaprema pradattavaan, kintu sa.msaarasta.m naajaanaat tatkaara.naadasmaan api na jaanaati|


piturii"svaraat tatpitu.h putraat prabho ryii"sukhrii.s.taacca praapyo .anugraha.h k.rpaa "saanti"sca satyataapremabhyaa.m saarddha.m yu.smaan adhiti.s.thatu|


iphi.sasthasamite rduuta.m prati tvam ida.m likha; yo dak.si.nakare.na sapta taaraa dhaarayati saptaanaa.m suvar.nadiipav.rk.saa.naa.m madhye gamanaagamane karoti ca tenedam ucyate|


apara.m pargaamasthasamite rduuta.m pratiida.m likha, yastiik.s.na.m dvidhaara.m kha"nga.m dhaarayati sa eva bhaa.sate|


apara.m thuyaatiiraasthasamite rduuta.m pratiida.m likha| yasya locane vahni"sikhaasad.r"se cara.nau ca supittalasa"nkaa"sau sa ii"svaraputro bhaa.sate,


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu|


apara.m smur.naasthasamite rduuta.m pratiida.m likha; ya aadiranta"sca yo m.rtavaan punarjiivitavaa.m"sca tenedam ucyate,


asmaaka.m prabho ryii"sukhrii.s.tasyaanugraha.h sarvve.su yu.smaasu varttataa.m|aamen|


apara nca laayadikeyaasthasamite rduuta.m pratiida.m likha, ya aamen arthato vi"svaasya.h satyamaya"sca saak.sii, ii"svarasya s.r.s.teraadi"scaasti sa eva bhaa.sate|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanam aatmana.h kathaa.m "s.r.notu|


apara nca philaadilphiyaasthasamite rduuta.m pratiida.m likha, ya.h pavitra.h satyamaya"scaasti daayuuda.h ku njikaa.m dhaarayati ca yena mocite .apara.h ko.api na ru.naddhi ruddhe caapara.h ko.api na mocayati sa eva bhaa.sate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्