Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 apara.m ye.saa.m madhye yii"sunaa khrii.s.tena yuuyamapyaahuutaaste .anyade"siiyalokaastasya naamni vi"svasya nide"sagraahi.no yathaa bhavanti

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अपरं येषां मध्ये यीशुना ख्रीष्टेन यूयमप्याहूतास्ते ऽन्यदेशीयलोकास्तस्य नाम्नि विश्वस्य निदेशग्राहिणो यथा भवन्ति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অপৰং যেষাং মধ্যে যীশুনা খ্ৰীষ্টেন যূযমপ্যাহূতাস্তে ঽন্যদেশীযলোকাস্তস্য নাম্নি ৱিশ্ৱস্য নিদেশগ্ৰাহিণো যথা ভৱন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অপরং যেষাং মধ্যে যীশুনা খ্রীষ্টেন যূযমপ্যাহূতাস্তে ঽন্যদেশীযলোকাস্তস্য নাম্নি ৱিশ্ৱস্য নিদেশগ্রাহিণো যথা ভৱন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အပရံ ယေၐာံ မဓျေ ယီၑုနာ ခြီၐ္ဋေန ယူယမပျာဟူတာသ္တေ 'နျဒေၑီယလောကာသ္တသျ နာမ္နိ ဝိၑွသျ နိဒေၑဂြာဟိဏော ယထာ ဘဝန္တိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 aparaM yESAM madhyE yIzunA khrISTEna yUyamapyAhUtAstE 'nyadEzIyalOkAstasya nAmni vizvasya nidEzagrAhiNO yathA bhavanti

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:5
24 अन्तरसन्दर्भाः  

apara nca tasya puur.nataayaa vaya.m sarvve krama"sa.h krama"sonugraha.m praaptaa.h|


san nijasthaanam agacchat, tatpada.m labdhum enayo rjanayo rmadhye bhavataa ko.abhirucitastadasmaan dar"syataa.m|


he bhraataro mama kathaayaam mano nidhatta| ii"svara.h svanaamaartha.m bhinnade"siiyalokaanaam madhyaad eka.m lokasa.mgha.m grahiitu.m mati.m k.rtvaa yena prakaare.na prathama.m taan prati k.rpaavalekana.m k.rtavaan ta.m "simon var.nitavaan|


apara nca ii"svarasya kathaa de"sa.m vyaapnot vi"se.sato yiruu"saalami nagare "si.syaa.naa.m sa.mkhyaa prabhuutaruupe.naavarddhata yaajakaanaa.m madhyepi bahava.h khrii.s.tamatagraahi.no.abhavan|


kintu prabhurakathayat, yaahi bhinnade"siiyalokaanaa.m bhuupatiinaam israayellokaanaa nca nika.te mama naama pracaarayitu.m sa jano mama manoniitapaatramaaste|


ka"scidapi jano yogyatvaadadhika.m sva.m na manyataa.m kintu ii"svaro yasmai pratyayasya yatparimaa.nam adadaat sa tadanusaarato yogyaruupa.m sva.m manutaam, ii"svaraad anugraha.m praapta.h san yu.smaakam ekaika.m janam ityaaj naapayaami|


tasyaa mantra.naayaa j naana.m labdhvaa mayaa ya.h susa.mvaado yii"sukhrii.s.tamadhi pracaaryyate, tadanusaaraad yu.smaan dharmme susthiraan karttu.m samartho yo.advitiiya.h


sa ki.m kevalayihuudinaam ii"svaro bhavati? bhinnade"sinaam ii"svaro na bhavati? bhinnade"sinaamapi bhavati;


yaad.r"so.asmi taad.r"sa ii"svarasyaanugrahe.naivaasmi; apara.m maa.m prati tasyaanugraho ni.sphalo naabhavat, anyebhya.h sarvvebhyo mayaadhika.h "srama.h k.rta.h, kintu sa mayaa k.rtastannahi matsahakaari.ne"svarasyaanugrahe.naiva|


anyalokaanaa.m k.rte yadyapyaha.m prerito na bhaveya.m tathaaca yu.smatk.rte prerito.asmi yata.h prabhunaa mama preritatvapadasya mudraasvaruupaa yuuyamevaadhve|


tadartha.m ya.h svakiiyecchaayaa.h mantra.naata.h sarvvaa.ni saadhayati tasya manorathaad vaya.m khrii.s.tena puurvva.m niruupitaa.h santo.adhikaari.no jaataa.h|


tasmaad anugrahaat sa yena priyatamena putre.naasmaan anug.rhiitavaan,


ittha.m siddhiibhuuya nijaaj naagraahi.naa.m sarvve.saam anantaparitraa.nasya kaara.nasvaruupo .abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्