Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 iti hetorii"svarastaan kukriyaayaa.m samarpya nijanijakucintaabhilaa.saabhyaa.m sva.m sva.m "sariira.m parasparam apamaanita.m karttum adadaat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 इति हेतोरीश्वरस्तान् कुक्रियायां समर्प्य निजनिजकुचिन्ताभिलाषाभ्यां स्वं स्वं शरीरं परस्परम् अपमानितं कर्त्तुम् अददात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 ইতি হেতোৰীশ্ৱৰস্তান্ কুক্ৰিযাযাং সমৰ্প্য নিজনিজকুচিন্তাভিলাষাভ্যাং স্ৱং স্ৱং শৰীৰং পৰস্পৰম্ অপমানিতং কৰ্ত্তুম্ অদদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 ইতি হেতোরীশ্ৱরস্তান্ কুক্রিযাযাং সমর্প্য নিজনিজকুচিন্তাভিলাষাভ্যাং স্ৱং স্ৱং শরীরং পরস্পরম্ অপমানিতং কর্ত্তুম্ অদদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ဣတိ ဟေတောရီၑွရသ္တာန် ကုကြိယာယာံ သမရ္ပျ နိဇနိဇကုစိန္တာဘိလာၐာဘျာံ သွံ သွံ ၑရီရံ ပရသ္ပရမ် အပမာနိတံ ကရ္တ္တုမ် အဒဒါတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 iti hEtOrIzvarastAn kukriyAyAM samarpya nijanijakucintAbhilASAbhyAM svaM svaM zarIraM parasparam apamAnitaM karttum adadAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:25
22 अन्तरसन्दर्भाः  

ya"sca sute sutaayaa.m vaa mattodhika.m priiyate, seाpi na madarha.h|


kopi manujo dvau prabhuu sevitu.m na "saknoti, yasmaad eka.m sa.mmanya tadanya.m na sammanyate, yadvaa ekatra mano nidhaaya tadanyam avamanyate; tathaa yuuyamapii"svara.m lak.smii ncetyubhe sevitu.m na "saknutha|


atha tebhya.h ki nciduttaaryya bhojyaadhipaate.hsamiipa.m netu.m sa taanaadi"sat, te tadanayan|


ataeva ye maanavaa.h paapakarmma.naa satyataa.m rundhanti te.saa.m sarvvasya duraacara.nasyaadharmmasya ca viruddha.m svargaad ii"svarasya kopa.h prakaa"sate|


ana"svarasye"svarasya gaurava.m vihaaya na"svaramanu.syapa"supak.syurogaamiprabh.rteraak.rtivi"si.s.tapratimaastairaa"sritaa.h|


tat kevala.m nahi kintu sarvvaadhyak.sa.h sarvvadaa saccidaananda ii"svaro ya.h khrii.s.ta.h so.api "saariirikasambandhena te.saa.m va.m"sasambhava.h|


mayaa m.r.saavaakya.m na kathyata iti nitya.m pra"sa.msaniiyo.asmaaka.m prabho ryii"sukhrii.s.tasya taata ii"svaro jaanaati|


khrii.s.tayii"sunaa samite rmadhye sarvve.su yuge.su tasya dhanyavaado bhavatu| iti|


yato yu.smanmadhye vaya.m kiid.r"sa.m prave"sa.m praaptaa yuuya nca katha.m pratimaa vihaaye"svara.m pratyaavarttadhvam amara.m satyamii"svara.m sevitu.m


tathaa saccidaanande"svarasya yo vibhavayukta.h susa.mvaado mayi samarpitastadanuyaayihitopade"sasya vipariita.m yat ki ncid bhavati tadviruddhaa saa vyavastheti tadgraahi.naa j naatavya.m|


anaadirak.sayo.ad.r"syo raajaa yo.advitiiya.h sarvvaj na ii"svarastasya gaurava.m mahimaa caanantakaala.m yaavad bhuuyaat| aamen|


vi"svaasaghaatakaa du.hsaahasino darpadhmaataa ii"svaraapremi.na.h kintu sukhapremi.no


aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्