Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 ana"svarasye"svarasya gaurava.m vihaaya na"svaramanu.syapa"supak.syurogaamiprabh.rteraak.rtivi"si.s.tapratimaastairaa"sritaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अनश्वरस्येश्वरस्य गौरवं विहाय नश्वरमनुष्यपशुपक्ष्युरोगामिप्रभृतेराकृतिविशिष्टप्रतिमास्तैराश्रिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অনশ্ৱৰস্যেশ্ৱৰস্য গৌৰৱং ৱিহায নশ্ৱৰমনুষ্যপশুপক্ষ্যুৰোগামিপ্ৰভৃতেৰাকৃতিৱিশিষ্টপ্ৰতিমাস্তৈৰাশ্ৰিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অনশ্ৱরস্যেশ্ৱরস্য গৌরৱং ৱিহায নশ্ৱরমনুষ্যপশুপক্ষ্যুরোগামিপ্রভৃতেরাকৃতিৱিশিষ্টপ্রতিমাস্তৈরাশ্রিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အနၑွရသျေၑွရသျ ဂေါ်ရဝံ ဝိဟာယ နၑွရမနုၐျပၑုပက္ၐျုရောဂါမိပြဘၖတေရာကၖတိဝိၑိၐ္ဋပြတိမာသ္တဲရာၑြိတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 anazvarasyEzvarasya gauravaM vihAya nazvaramanuSyapazupakSyurOgAmiprabhRtErAkRtiviziSTapratimAstairAzritAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:23
16 अन्तरसन्दर्भाः  

tanmadhye naanaprakaaraa graamyavanyapa"sava.h khecarorogaamiprabh.rtayo jantava"scaasan|


ataeva yadi vayam ii"svarasya va.m"saa bhavaamastarhi manu.syai rvidyayaa kau"salena ca tak.sita.m svar.na.m ruupya.m d.r.sad vaite.saamii"svaratvam asmaabhi rna j naatavya.m|


iti hetorii"svarastaan kukriyaayaa.m samarpya nijanijakucintaabhilaa.saabhyaa.m sva.m sva.m "sariira.m parasparam apamaanita.m karttum adadaat|


puurvva.m bhinnajaatiiyaa yuuya.m yadvad viniitaastadvad avaakpratimaanaam anugaamina aadhbam iti jaaniitha|


aayu.so ya.h samayo vyatiitastasmin yu.smaabhi ryad devapuujakaanaam icchaasaadhana.m kaamakutsitaabhilaa.samadyapaanara"ngarasamattataagh.r.naarhadevapuujaacara.na ncaakaari tena baahulya.m|


aparam ava"si.s.taa ye maanavaa tai rda.n.dai rna hataaste yathaa d.r.s.ti"srava.nagamana"saktihiinaan svar.naraupyapittalaprastarakaa.s.thamayaan vigrahaan bhuutaa.m"sca na puujayi.syanti tathaa svahastaanaa.m kriyaabhya.h svamanaa.msi na paraavarttitavanta.h


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्