Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 ataeva ye maanavaa.h paapakarmma.naa satyataa.m rundhanti te.saa.m sarvvasya duraacara.nasyaadharmmasya ca viruddha.m svargaad ii"svarasya kopa.h prakaa"sate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अतएव ये मानवाः पापकर्म्मणा सत्यतां रुन्धन्ति तेषां सर्व्वस्य दुराचरणस्याधर्म्मस्य च विरुद्धं स्वर्गाद् ईश्वरस्य कोपः प्रकाशते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অতএৱ যে মানৱাঃ পাপকৰ্ম্মণা সত্যতাং ৰুন্ধন্তি তেষাং সৰ্ৱ্ৱস্য দুৰাচৰণস্যাধৰ্ম্মস্য চ ৱিৰুদ্ধং স্ৱৰ্গাদ্ ঈশ্ৱৰস্য কোপঃ প্ৰকাশতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অতএৱ যে মানৱাঃ পাপকর্ম্মণা সত্যতাং রুন্ধন্তি তেষাং সর্ৱ্ৱস্য দুরাচরণস্যাধর্ম্মস্য চ ৱিরুদ্ধং স্ৱর্গাদ্ ঈশ্ৱরস্য কোপঃ প্রকাশতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အတဧဝ ယေ မာနဝါး ပါပကရ္မ္မဏာ သတျတာံ ရုန္ဓန္တိ တေၐာံ သရွွသျ ဒုရာစရဏသျာဓရ္မ္မသျ စ ဝိရုဒ္ဓံ သွရ္ဂာဒ် ဤၑွရသျ ကောပး ပြကာၑတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 ataEva yE mAnavAH pApakarmmaNA satyatAM rundhanti tESAM sarvvasya durAcaraNasyAdharmmasya ca viruddhaM svargAd Izvarasya kOpaH prakAzatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:18
19 अन्तरसन्दर्भाः  

yata ii"svaramadhi yadyad j neya.m tad ii"svara.h svaya.m taan prati prakaa"sitavaan tasmaat te.saam agocara.m nahi|


te sve.saa.m mana.hsvii"svaraaya sthaana.m daatum anicchukaastato hetorii"svarastaan prati du.s.tamanaskatvam avihitakriyatva nca dattavaan|


ye janaa etaad.r"sa.m karmma kurvvanti taeva m.rtiyogyaa ii"svarasya vicaaramiid.r"sa.m j naatvaapi ta etaad.r"sa.m karmma svaya.m kurvvanti kevalamiti nahi kintu taad.r"sakarmmakaari.su loke.svapi priiyante|


ataeva he maanu.sa tva.m yaad.rgaacaari.no duu.sayasi svaya.m yadi taad.rgaacarasi tarhi tvam ii"svarada.n.daat palaayitu.m "sak.syasiiti ki.m budhyase?


anyalokebhyo vaya.m ki.m "sre.s.thaa.h? kadaacana nahi yato yihuudino .anyade"sina"sca sarvvaeva paapasyaayattaa ityasya pramaa.na.m vaya.m puurvvam adadaama|


adhikantu vyavasthaa kopa.m janayati yato .avidyamaanaayaa.m vyavasthaayaam aaj naala"nghana.m na sambhavati|


asmaasu nirupaaye.su satsu khrii.s.ta upayukte samaye paapinaa.m nimitta.m sviiyaan pra.naan atyajat|


ataeva tasya raktapaatena sapu.nyiik.rtaa vaya.m nitaanta.m tena kopaad uddhaari.syaamahe|


apara.m sva.m svam a"ngam adharmmasyaastra.m k.rtvaa paapasevaayaa.m na samarpayata, kintu "sma"saanaad utthitaaniva svaan ii"svare samarpayata svaanya"ngaani ca dharmmaastrasvaruupaa.nii"svaram uddi"sya samarpayata|


anarthakavaakyena ko.api yu.smaan na va ncayatu yatastaad.rgaacaarahetoranaaj naagraahi.su loke.svii"svarasya kopo varttate|


yata etebhya.h karmmabhya aaj naala"nghino lokaan pratii"svarasya krodho varttate|


yato hetoste paritraa.napraaptaye satyadharmmasyaanuraaga.m na g.rhiitavantastasmaat kaara.naad


saamprata.m sa yena nivaaryyate tad yuuya.m jaaniitha, kintu svasamaye tenodetavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्