Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 9:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 parantu te.saa.m badhaaya nahi kevala.m pa nca maasaan yaavat yaatanaadaanaaya tebhya.h saamarthyamadaayi| v.r"scikena da.s.tasya maanavasya yaad.r"sii yaatanaa jaayate tairapi taad.r"sii yaatanaa pradiiyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 परन्तु तेषां बधाय नहि केवलं पञ्च मासान् यावत् यातनादानाय तेभ्यः सामर्थ्यमदायि। वृश्चिकेन दष्टस्य मानवस्य यादृशी यातना जायते तैरपि तादृशी यातना प्रदीयते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 পৰন্তু তেষাং বধায নহি কেৱলং পঞ্চ মাসান্ যাৱৎ যাতনাদানায তেভ্যঃ সামৰ্থ্যমদাযি| ৱৃশ্চিকেন দষ্টস্য মানৱস্য যাদৃশী যাতনা জাযতে তৈৰপি তাদৃশী যাতনা প্ৰদীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 পরন্তু তেষাং বধায নহি কেৱলং পঞ্চ মাসান্ যাৱৎ যাতনাদানায তেভ্যঃ সামর্থ্যমদাযি| ৱৃশ্চিকেন দষ্টস্য মানৱস্য যাদৃশী যাতনা জাযতে তৈরপি তাদৃশী যাতনা প্রদীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ပရန္တု တေၐာံ ဗဓာယ နဟိ ကေဝလံ ပဉ္စ မာသာန် ယာဝတ် ယာတနာဒါနာယ တေဘျး သာမရ္ထျမဒါယိ၊ ဝၖၑ္စိကေန ဒၐ္ဋသျ မာနဝသျ ယာဒၖၑီ ယာတနာ ဇာယတေ တဲရပိ တာဒၖၑီ ယာတနာ ပြဒီယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 parantu tESAM badhAya nahi kEvalaM panjca mAsAn yAvat yAtanAdAnAya tEbhyaH sAmarthyamadAyi| vRzcikEna daSTasya mAnavasya yAdRzI yAtanA jAyatE tairapi tAdRzI yAtanA pradIyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 9:5
12 अन्तरसन्दर्भाः  

tadaa yii"su.h pratyavadad ii"svare.naadatta.m mamopari tava kimapyadhipatitva.m na vidyate, tathaapi yo jano maa.m tava haste samaarpayat tasya mahaapaataka.m jaatam|


apara.m tayo.h saak.sye samaapte sati rasaatalaad yenotthitavya.m sa pa"sustaabhyaa.m saha yuddhvaa tau je.syati hani.syati ca|


anantara.m tasmai darpavaakye"svaranindaavaadi vadana.m dvicatvaari.m"sanmaasaan yaavad avasthite.h saamarthya ncaadaayi|


apara.m dhaarmmikai.h saha yodhanasya te.saa.m paraajayasya caanumati.h sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvabhaa.saavaadinaa.m sarvvade"siiyaanaa ncaadhipatyamapi tasmaa adaayi|


v.r"scikaanaamiva te.saa.m laa"nguulaani santi, te.su laa"nguule.su ka.n.takaani vidyante, apara.m pa nca maasaan yaavat maanavaanaa.m hi.msanaaya te saamarthyapraaptaa.h|


tasmaad dhuumaat pata"nge.su p.rthivyaa.m nirgate.su naralokasthav.r"scikavat bala.m tebhyo.adaayi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्