Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 5:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 kintu te.saa.m praaciinaanaam eko jano maamavadat maa rodii.h pa"sya yo yihuudaava.m"siiya.h si.mho daayuudo muulasvaruupa"scaasti sa patrasya tasya saptamudraa.naa nca mocanaaya pramuutavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 किन्तु तेषां प्राचीनानाम् एको जनो मामवदत् मा रोदीः पश्य यो यिहूदावंशीयः सिंहो दायूदो मूलस्वरूपश्चास्ति स पत्रस्य तस्य सप्तमुद्राणाञ्च मोचनाय प्रमूतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 কিন্তু তেষাং প্ৰাচীনানাম্ একো জনো মামৱদৎ মা ৰোদীঃ পশ্য যো যিহূদাৱংশীযঃ সিংহো দাযূদো মূলস্ৱৰূপশ্চাস্তি স পত্ৰস্য তস্য সপ্তমুদ্ৰাণাঞ্চ মোচনায প্ৰমূতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 কিন্তু তেষাং প্রাচীনানাম্ একো জনো মামৱদৎ মা রোদীঃ পশ্য যো যিহূদাৱংশীযঃ সিংহো দাযূদো মূলস্ৱরূপশ্চাস্তি স পত্রস্য তস্য সপ্তমুদ্রাণাঞ্চ মোচনায প্রমূতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ကိန္တု တေၐာံ ပြာစီနာနာမ် ဧကော ဇနော မာမဝဒတ် မာ ရောဒီး ပၑျ ယော ယိဟူဒါဝံၑီယး သိံဟော ဒါယူဒေါ မူလသွရူပၑ္စာသ္တိ သ ပတြသျ တသျ သပ္တမုဒြာဏာဉ္စ မောစနာယ ပြမူတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 kintu tESAM prAcInAnAm EkO janO mAmavadat mA rOdIH pazya yO yihUdAvaMzIyaH siMhO dAyUdO mUlasvarUpazcAsti sa patrasya tasya saptamudrANAnjca mOcanAya pramUtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 5:5
25 अन्तरसन्दर्भाः  

kintu sa vyaaghu.tya taa uvaaca, he yiruu"saalamo naaryyo yuya.m madartha.m na ruditvaa svaartha.m svaapatyaartha nca ruditi;


prabhustaa.m vilokya saanukampa.h kathayaamaasa, maa rodii.h| sa samiipamitvaa kha.tvaa.m paspar"sa tasmaad vaahakaa.h sthagitaastamyu.h;


apara nca ye rudanti vilapanti ca taan sarvvaan janaan uvaaca, yuuya.m maa rodi.s.ta kanyaa na m.rtaa nidraati|


tau p.r.s.tavantau he naari kuto rodi.si? saavadat lokaa mama prabhu.m niitvaa kutraasthaapayan iti na jaanaami|


asmaaka.m sa prabhu ryii"su.h khrii.s.ta.h "saariirikasambandhena daayuudo va.m"sodbhava.h


apara yii"saayiyo.api lilekha, yii"sayasya tu yat muula.m tat prakaa"si.syate tadaa| sarvvajaatiiyan.r.naa nca "saasaka.h samude.syati| tatraanyade"silokai"sca pratyaa"saa prakari.syate||


vastutastu ya.m va.m"samadhi muusaa yaajakatvasyaikaa.m kathaamapi na kathitavaan tasmin yihuudaava.m"se.asmaaka.m prabhu rjanma g.rhiitavaan iti suspa.s.ta.m|


yat prakaa"sita.m vaakyam ii"svara.h svadaasaanaa.m nika.ta.m "siighramupasthaasyantiinaa.m gha.tanaanaa.m dar"sanaartha.m yii"sukhrii.s.te samarpitavaan tat sa sviiyaduuta.m pre.sya nijasevaka.m yohana.m j naapitavaan|


ma.n.dalii.su yu.smabhyamete.saa.m saak.syadaanaartha.m yii"suraha.m svaduuta.m pre.sitavaan, ahameva daayuudo muula.m va.m"sa"sca, aha.m tejomayaprabhaatiiyataaraasvaruupa.h|


aparamaha.m yathaa jitavaan mama pitraa ca saha tasya si.mhaasana upavi.s.ta"scaasmi, tathaa yo jano jayati tamaha.m mayaa saarddha.m matsi.mhaasana upave"sayi.syaami|


te caturvi.m"satipraaciinaa api tasya si.mhaasanopavi.s.tasyaantike pra.ninatya tam anantajiivina.m pra.namanti sviiyakirii.taa.m"sca si.mhaasanasyaantike nik.sipya vadanti,


tasya si.mhaasane caturdik.su caturvi.m"satisi.mhaasanaani ti.s.thanti te.su si.mhaasane.su caturvi.m"sati praaciinalokaa upavi.s.taaste "subhravaasa.hparihitaaste.saa.m "siraa.msi ca suvar.nakirii.tai rbhuu.sitaani|


ato yastat patra.m vivariitu.m niriik.situ ncaarhati taad.r"sajanasyaabhaavaad aha.m bahu roditavaan|


anantara.m mayi niriik.samaa.ne me.sa"saavakena taasaa.m saptamudraa.naam ekaa mudraa muktaa tataste.saa.m catur.naam ekasya praa.nina aagatya pa"syetivaacako meghagarjanatulyo ravo mayaa "sruta.h|


tata.h para.m te.saa.m praaciinaanaam eko jano maa.m sambhaa.sya jagaada "subhraparicchadaparihitaa ime ke? kuto vaagataa.h?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्