Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 4:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 te caturvi.m"satipraaciinaa api tasya si.mhaasanopavi.s.tasyaantike pra.ninatya tam anantajiivina.m pra.namanti sviiyakirii.taa.m"sca si.mhaasanasyaantike nik.sipya vadanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ते चतुर्विंशतिप्राचीना अपि तस्य सिंहासनोपविष्टस्यान्तिके प्रणिनत्य तम् अनन्तजीविनं प्रणमन्ति स्वीयकिरीटांश्च सिंहासनस्यान्तिके निक्षिप्य वदन्ति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তে চতুৰ্ৱিংশতিপ্ৰাচীনা অপি তস্য সিংহাসনোপৱিষ্টস্যান্তিকে প্ৰণিনত্য তম্ অনন্তজীৱিনং প্ৰণমন্তি স্ৱীযকিৰীটাংশ্চ সিংহাসনস্যান্তিকে নিক্ষিপ্য ৱদন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তে চতুর্ৱিংশতিপ্রাচীনা অপি তস্য সিংহাসনোপৱিষ্টস্যান্তিকে প্রণিনত্য তম্ অনন্তজীৱিনং প্রণমন্তি স্ৱীযকিরীটাংশ্চ সিংহাসনস্যান্তিকে নিক্ষিপ্য ৱদন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တေ စတုရွိံၑတိပြာစီနာ အပိ တသျ သိံဟာသနောပဝိၐ္ဋသျာန္တိကေ ပြဏိနတျ တမ် အနန္တဇီဝိနံ ပြဏမန္တိ သွီယကိရီဋာံၑ္စ သိံဟာသနသျာန္တိကေ နိက္ၐိပျ ဝဒန္တိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tE caturviMzatiprAcInA api tasya siMhAsanOpaviSTasyAntikE praNinatya tam anantajIvinaM praNamanti svIyakirITAMzca siMhAsanasyAntikE nikSipya vadanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 4:10
28 अन्तरसन्दर्भाः  

tato gehamadhya pravi"sya tasya maatraa mariyamaa saaddha.m ta.m "si"su.m niriik.saya da.n.davad bhuutvaa pra.nemu.h, apara.m sve.saa.m ghanasampatti.m mocayitvaa suvar.na.m kunduru.m gandharama nca tasmai dar"saniiya.m dattavanta.h|


tadaa te ta.m bhajamaanaa mahaanandena yiruu"saalama.m pratyaajagmu.h|


yaad.r"so.asmi taad.r"sa ii"svarasyaanugrahe.naivaasmi; apara.m maa.m prati tasyaanugraho ni.sphalo naabhavat, anyebhya.h sarvvebhyo mayaadhika.h "srama.h k.rta.h, kintu sa mayaa k.rtastannahi matsahakaari.ne"svarasyaanugrahe.naiva|


apara.m svargaad yasya ravo mayaa"sraavi sa puna rmaa.m sambhaavyaavadat tva.m gatvaa samudramedinyosti.s.thato duutasya karaat ta.m vistiir.na k.sudragrantha.m g.rhaa.na, tena mayaa duutasamiipa.m gatvaa kathita.m grantho .asau diiyataa.m|


aparam ii"svarasyaantike svakiiyasi.mhaasane.suupavi.s.taa"scaturvi.m"satipraaciinaa bhuvi nya"nbhuukhaa bhuutve"svara.m pra.namyaavadan,


he prabho naamadheyaatte ko na bhiiti.m gami.syati| ko vaa tvadiiyanaamna"sca pra"sa.msaa.m na kari.syati| kevalastva.m pavitro .asi sarvvajaatiiyamaanavaa.h| tvaamevaabhipra.na.msyanti samaagatya tvadantika.m| yasmaattava vicaaraaj naa.h praadurbhaava.m gataa.h kila||


apara.m catur.naa.m praa.ninaam ekastebhya.h saptaduutebhya.h saptasuvar.naka.msaan adadaat|


tata.h para.m caturvvi.m"satipraaciinaa"scatvaara.h praa.nina"sca pra.nipatya si.mhaasanopavi.s.tam ii"svara.m pra.namyaavadan, tathaastu parame"sa"sca sarvvaireva pra"sasyataa.m||


tenaaha.m tatk.sa.naad aatmaavi.s.to bhuutvaa .apa"sya.m svarge si.mhaasanameka.m sthaapita.m tatra si.mhaasane eko jana upavi.s.to .asti|


tasya si.mhaasane caturdik.su caturvi.m"satisi.mhaasanaani ti.s.thanti te.su si.mhaasane.su caturvi.m"sati praaciinalokaa upavi.s.taaste "subhravaasa.hparihitaaste.saa.m "siraa.msi ca suvar.nakirii.tai rbhuu.sitaani|


ittha.m tai.h praa.nibhistasyaanantajiivina.h si.mhaasanopavi.s.tasya janasya prabhaave gaurave dhanyavaade ca prakiirttite


apara.m te catvaara.h praa.nina.h kathitavantastathaastu, tata"scaturvi.m"satipraaciinaa api pra.nipatya tam anantakaalajiivina.m praa.naman|


patre g.rhiite catvaara.h praa.nina"scaturvi.m.m"satipraaciinaa"sca tasya me.sa"saavakasyaantike pra.nipatanti te.saam ekaikasya karayo rvii.naa.m sugandhidravyai.h paripuur.na.m svar.namayapaatra nca ti.s.thati taani pavitralokaanaa.m praarthanaasvaruupaa.ni|


tata.h sarvve duutaa.h si.mhaasanasya praaciinavargasya praa.nicatu.s.tayasya ca paritasti.s.thanta.h si.mhaasanasyaantike nyuubjiibhuuye"svara.m pra.namya vadanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्