Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 kukkurai rmaayaavibhi.h pu"ngaamibhi rnarahant.rृbhi rdevaarccakai.h sarvvairan.rte priiyamaa.nairan.rtaacaaribhi"sca bahi.h sthaatavya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কুক্কুৰৈ ৰ্মাযাৱিভিঃ পুঙ্গামিভি ৰ্নৰহন্তৃृভি ৰ্দেৱাৰ্চ্চকৈঃ সৰ্ৱ্ৱৈৰনৃতে প্ৰীযমাণৈৰনৃতাচাৰিভিশ্চ বহিঃ স্থাতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কুক্কুরৈ র্মাযাৱিভিঃ পুঙ্গামিভি র্নরহন্তৃृভি র্দেৱার্চ্চকৈঃ সর্ৱ্ৱৈরনৃতে প্রীযমাণৈরনৃতাচারিভিশ্চ বহিঃ স্থাতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကုက္ကုရဲ ရ္မာယာဝိဘိး ပုင်္ဂါမိဘိ ရ္နရဟန္တၖृဘိ ရ္ဒေဝါရ္စ္စကဲး သရွွဲရနၖတေ ပြီယမာဏဲရနၖတာစာရိဘိၑ္စ ဗဟိး သ္ထာတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kukkurai rmAyAvibhiH puggAmibhi rnarahantRृbhi rdEvArccakaiH sarvvairanRtE prIyamANairanRtAcAribhizca bahiH sthAtavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:15
29 अन्तरसन्दर्भाः  

anya nca saarameyebhya.h pavitravastuuni maa vitarata, varaahaa.naa.m samak.sa nca muktaa maa nik.sipata; nik.sepa.naat te taa.h sarvvaa.h padai rdalayi.syanti, paraav.rtya yu.smaanapi vidaarayi.syanti|


kintu yatra sthaane rodanadantaghar.sa.ne bhavatastasmin bahirbhuutatamisre raajyasya santaanaa nik.sesyante|


mayi paapamastiiti pramaa.na.m yu.smaaka.m ko daatu.m "saknoti? yadyaha.m tathyavaakya.m vadaami tarhi kuto maa.m na pratitha?


sa bahukaalaan maayaavikriyayaa sarvvaan atiiva mohayaa ncakaara, tasmaat te ta.m menire|


yuuya.m kukkurebhya.h saavadhaanaa bhavata du.skarmmakaaribhya.h saavadhaanaa bhavata chinnamuulebhyo lokebhya"sca saavadhaanaa bhavata|


yata etebhya.h karmmabhya aaj naala"nghino lokaan pratii"svarasya krodho varttate|


ve"syaagaamii pu.mmaithunii manu.syavikretaa mithyaavaadii mithyaa"sapathakaarii ca sarvve.saamete.saa.m viruddhaa,


diipasyaapi prabhaa tadvat puna rna drak.syate tvayi| na kanyaavarayo.h "sabda.h puna.h sa.m"sro.syate tvayi| yasmaanmukhyaa.h p.rthivyaa ye va.nijaste.abhavan tava| yasmaacca jaataya.h sarvvaa mohitaastava maayayaa|


parantvapavitra.m gh.r.nyak.rd an.rtak.rd vaa kimapi tanmadhya.m na pravek.syati me.sa"saavakasya jiivanapustake ye.saa.m naamaani likhitaani kevala.m ta eva pravek.syanti|


kintu bhiitaanaam avi"svaasinaa.m gh.r.nyaanaa.m narahant.r.naa.m ve"syaagaaminaa.m mohakaanaa.m devapuujakaanaa.m sarvve.saam an.rtavaadinaa ncaa.m"so vahnigandhakajvalitahrade bhavi.syati, e.sa eva dvitiiyo m.rtyu.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्