Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 tata.h sa aatmaavi.s.ta.m maam atyucca.m mahaaparvvatame.mka niitve"svarasya sannidhita.h svargaad avarohantii.m yiruu"saalamaakhyaa.m pavitraa.m nagarii.m dar"sitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ततः स आत्माविष्टं माम् अत्युच्चं महापर्व्वतमेंक नीत्वेश्वरस्य सन्निधितः स्वर्गाद् अवरोहन्तीं यिरूशालमाख्यां पवित्रां नगरीं दर्शितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ততঃ স আত্মাৱিষ্টং মাম্ অত্যুচ্চং মহাপৰ্ৱ্ৱতমেংক নীৎৱেশ্ৱৰস্য সন্নিধিতঃ স্ৱৰ্গাদ্ অৱৰোহন্তীং যিৰূশালমাখ্যাং পৱিত্ৰাং নগৰীং দৰ্শিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ততঃ স আত্মাৱিষ্টং মাম্ অত্যুচ্চং মহাপর্ৱ্ৱতমেংক নীৎৱেশ্ৱরস্য সন্নিধিতঃ স্ৱর্গাদ্ অৱরোহন্তীং যিরূশালমাখ্যাং পৱিত্রাং নগরীং দর্শিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတး သ အာတ္မာဝိၐ္ဋံ မာမ် အတျုစ္စံ မဟာပရွွတမေံက နီတွေၑွရသျ သန္နိဓိတး သွရ္ဂာဒ် အဝရောဟန္တီံ ယိရူၑာလမာချာံ ပဝိတြာံ နဂရီံ ဒရ္ၑိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tataH sa AtmAviSTaM mAm atyuccaM mahAparvvatamEMka nItvEzvarasya sannidhitaH svargAd avarOhantIM yirUzAlamAkhyAM pavitrAM nagarIM darzitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:10
17 अन्तरसन्दर्भाः  

tatpa"scaat jalamadhyaad utthitayo.h sato.h parame"svarasyaatmaa philipa.m h.rtvaa niitavaan, tasmaat kliiba.h punasta.m na d.r.s.tavaan tathaapi h.r.s.tacitta.h san svamaarge.na gatavaan|


kintu svargiiyaa yiruu"saalampurii patnii sarvve.saam asmaaka.m maataa caaste|


tatra prabho rdine aatmanaavi.s.to .aha.m svapa"scaat tuuriidhvanivat mahaaravam a"srau.sa.m,


kintu mandirasya bahi.hpraa"nga.na.m tyaja na mimii.sva yatastad anyajaatiiyebhyo datta.m, pavitra.m nagara nca dvicatvaari.m"sanmaasaan yaavat te.saa.m cara.nai rmarddi.syate|


tato .aham aatmanaavi.s.tastena duutena praantara.m niitastatra nindaanaamabhi.h paripuur.na.m sapta"sirobhi rda"sa"s.r"ngai"sca vi"si.s.ta.m sinduuravar.na.m pa"sumupavi.s.taa yo.sidekaa mayaa d.r.s.taa|


apara.m svargaad avarohantii pavitraa nagarii, arthato naviinaa yiruu"saalamapurii mayaa d.r.s.taa, saa varaaya vibhuu.sitaa kanyeva susajjitaasiit|


yo jano jayati tamaha.m madiiye"svarasya mandire stambha.m k.rtvaa sthaapayisyaami sa puna rna nirgami.syati| apara nca tasmin madiiye"svarasya naama madiiye"svarasya puryyaa api naama arthato yaa naviinaa yiruu"saanam purii svargaat madiiye"svarasya samiipaad avarok.syati tasyaa naama mamaapi nuutana.m naama lekhi.syaami|


tenaaha.m tatk.sa.naad aatmaavi.s.to bhuutvaa .apa"sya.m svarge si.mhaasanameka.m sthaapita.m tatra si.mhaasane eko jana upavi.s.to .asti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्