Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 20:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 apara.m naago .arthata.h yo v.rddha.h sarpo .apavaadaka.h "sayataana"scaasti tameva dh.rtvaa var.sasahasra.m yaavad baddhavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 अपरं नागो ऽर्थतः यो वृद्धः सर्पो ऽपवादकः शयतानश्चास्ति तमेव धृत्वा वर्षसहस्रं यावद् बद्धवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অপৰং নাগো ঽৰ্থতঃ যো ৱৃদ্ধঃ সৰ্পো ঽপৱাদকঃ শযতানশ্চাস্তি তমেৱ ধৃৎৱা ৱৰ্ষসহস্ৰং যাৱদ্ বদ্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অপরং নাগো ঽর্থতঃ যো ৱৃদ্ধঃ সর্পো ঽপৱাদকঃ শযতানশ্চাস্তি তমেৱ ধৃৎৱা ৱর্ষসহস্রং যাৱদ্ বদ্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အပရံ နာဂေါ 'ရ္ထတး ယော ဝၖဒ္ဓး သရ္ပော 'ပဝါဒကး ၑယတာနၑ္စာသ္တိ တမေဝ ဓၖတွာ ဝရ္ၐသဟသြံ ယာဝဒ် ဗဒ္ဓဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 aparaM nAgO 'rthataH yO vRddhaH sarpO 'pavAdakaH zayatAnazcAsti tamEva dhRtvA varSasahasraM yAvad baddhavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 20:2
31 अन्तरसन्दर्भाः  

anyacca ya.h ka"scit mama naamakaara.naat g.rha.m vaa bhraatara.m vaa bhaginii.m vaa pitara.m vaa maatara.m vaa jaayaa.m vaa baalaka.m vaa bhuumi.m parityajati, sa te.saa.m "satagu.na.m lapsyate, anantaayumo.adhikaaritva nca praapsyati|


taavucai.h kathayaamaasatu.h, he ii"svarasya suuno yii"so, tvayaa saakam aavayo.h ka.h sambandha.h? niruupitakaalaat praageva kimaavaabhyaa.m yaatanaa.m daatum atraagatosi?


tatra ye ye lokaa vaakya.m "s.r.nvanti, kintu "srutamaatraat "saitaan "siighramaagatya te.saa.m mana.hsuuptaani taani vaakyaruupaa.ni biijaanyapanayati taeva uptabiijamaargapaar"svesvaruupaa.h|


he sarvvoparisthe"svaraputra yii"so bhavataa saha me ka.h sambandha.h? aha.m tvaamii"svare.na "saapaye maa.m maa yaataya|


adhunaa jagatosya vicaara: sampatsyate, adhunaasya jagata: patii raajyaat cyo.syati|


etajjagato.adhipati rda.n.daaj naa.m praapnoti tasmaad da.n.de prabodha.m janayi.syati|


adhikantu "saantidaayaka ii"svara.h "saitaanam avilamba.m yu.smaaka.m padaanaam adho marddi.syati| asmaaka.m prabhu ryii"sukhrii.s.to yu.smaasu prasaada.m kriyaat| iti|


te.saam apatyaanaa.m rudhirapalalavi"si.s.tatvaat so.api tadvat tadvi"si.s.to.abhuut tasyaabhipraayo.aya.m yat sa m.rtyubalaadhikaari.na.m "sayataana.m m.rtyunaa balahiina.m kuryyaat


yuuya.m prabuddhaa jaagrata"sca ti.s.thata yato yu.smaaka.m prativaadii ya.h "sayataana.h sa garjjanakaarii si.mha iva paryya.tan ka.m grasi.syaamiiti m.rgayate,


ii"svara.h k.rtapaapaan duutaan na k.samitvaa timira"s.r"nkhalai.h paataale ruddhvaa vicaaraartha.m samarpitavaan|


ye ca svargaduutaa.h sviiyakart.rtvapade na sthitvaa svavaasasthaana.m parityaktavantastaan sa mahaadinasya vicaaraartham andhakaaramaye .adha.hsthaane sadaasthaayibhi rbandhanairabadhnaat|


anantara.m sa naaga.h p.rthivyaa.m sva.m nik.sipta.m vilokya taa.m putraprasuutaa.m yo.sitam upaadravat|


ki nca sa naagastaa.m yo.sita.m srotasaa plaavayitu.m svamukhaat nadiivat toyaani tasyaa.h pa"scaat praak.sipat|


tato naago yo.site kruddhvaa tadva.m"sasyaava"si.s.talokairarthato ya ii"svarasyaaj naa.h paalayanti yii"so.h saak.sya.m dhaarayanti ca tai.h saha yoddhu.m nirgatavaan|


tata.h svarge .aparam eka.m citra.m d.r.s.ta.m mahaanaaga eka upaati.s.that sa lohitavar.nastasya sapta "siraa.msi sapta "s.r"ngaa.ni "sira.hsu ca sapta kirii.taanyaasan|


sa svalaa"nguulena gaganasthanak.satraa.naa.m t.rtiiyaa.m"sam avam.rjya p.rthivyaa.m nyapaatayat| sa eva naago navajaata.m santaana.m grasitum udyatastasyaa.h prasavi.syamaa.naayaa yo.sito .antike .ati.s.that|


apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|


mayaa d.r.s.ta.h sa pa"su"scitravyaaghrasad.r"sa.h kintu tasya cara.nau bhalluukasyeva vadana nca si.mhavadanamiva| naagane tasmai sviiyaparaakrama.h sviiya.m si.mhaasana.m mahaadhipatya ncaadaayi|


ya"sca naagastasmai pa"save saamarthya.m dattavaan sarvve ta.m praa.naman pa"sumapi pra.namanto .akathayan, ko vidyate pa"sostulyastena ko yoddhumarhati|


te.saa.m bhramayitaa ca "sayataano vahnigandhakayo rhrade .arthata.h pa"su rmithyaabhavi.syadvaadii ca yatra ti.s.thatastatraiva nik.sipta.h, tatraanantakaala.m yaavat te divaani"sa.m yaatanaa.m bhok.syante|


te.saa.m raajaa ca rasaatalasya duutastasya naama ibriiyabhaa.sayaa abaddon yuunaaniiyabhaa.sayaa ca apalluyon arthato vinaa"saka iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्