प्रकाशितवाक्य 20:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script12 apara.m k.sudraa mahaanta"sca sarvve m.rtaa mayaa d.r.s.taa.h, te si.mhaasanasyaantike .ati.s.than granthaa"sca vyastiiryyanta jiivanapustakaakhyam aparam eka.m pustakamapi vistiir.na.m| tatra granthe.su yadyat likhita.m tasmaat m.rtaanaam ekaikasya svakriyaanuyaayii vicaara.h k.rta.h| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari12 अपरं क्षुद्रा महान्तश्च सर्व्वे मृता मया दृष्टाः, ते सिंहासनस्यान्तिके ऽतिष्ठन् ग्रन्थाश्च व्यस्तीर्य्यन्त जीवनपुस्तकाख्यम् अपरम् एकं पुस्तकमपि विस्तीर्णं। तत्र ग्रन्थेषु यद्यत् लिखितं तस्मात् मृतानाम् एकैकस्य स्वक्रियानुयायी विचारः कृतः। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 অপৰং ক্ষুদ্ৰা মহান্তশ্চ সৰ্ৱ্ৱে মৃতা মযা দৃষ্টাঃ, তে সিংহাসনস্যান্তিকে ঽতিষ্ঠন্ গ্ৰন্থাশ্চ ৱ্যস্তীৰ্য্যন্ত জীৱনপুস্তকাখ্যম্ অপৰম্ একং পুস্তকমপি ৱিস্তীৰ্ণং| তত্ৰ গ্ৰন্থেষু যদ্যৎ লিখিতং তস্মাৎ মৃতানাম্ একৈকস্য স্ৱক্ৰিযানুযাযী ৱিচাৰঃ কৃতঃ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 অপরং ক্ষুদ্রা মহান্তশ্চ সর্ৱ্ৱে মৃতা মযা দৃষ্টাঃ, তে সিংহাসনস্যান্তিকে ঽতিষ্ঠন্ গ্রন্থাশ্চ ৱ্যস্তীর্য্যন্ত জীৱনপুস্তকাখ্যম্ অপরম্ একং পুস্তকমপি ৱিস্তীর্ণং| তত্র গ্রন্থেষু যদ্যৎ লিখিতং তস্মাৎ মৃতানাম্ একৈকস্য স্ৱক্রিযানুযাযী ৱিচারঃ কৃতঃ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 အပရံ က္ၐုဒြာ မဟာန္တၑ္စ သရွွေ မၖတာ မယာ ဒၖၐ္ဋား, တေ သိံဟာသနသျာန္တိကေ 'တိၐ္ဌန် ဂြန္ထာၑ္စ ဝျသ္တီရျျန္တ ဇီဝနပုသ္တကာချမ် အပရမ် ဧကံ ပုသ္တကမပိ ဝိသ္တီရ္ဏံ၊ တတြ ဂြန္ထေၐု ယဒျတ် လိခိတံ တသ္မာတ် မၖတာနာမ် ဧကဲကသျ သွကြိယာနုယာယီ ဝိစာရး ကၖတး၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script12 aparaM kSudrA mahAntazca sarvvE mRtA mayA dRSTAH, tE siMhAsanasyAntikE 'tiSThan granthAzca vyastIryyanta jIvanapustakAkhyam aparam EkaM pustakamapi vistIrNaM| tatra granthESu yadyat likhitaM tasmAt mRtAnAm Ekaikasya svakriyAnuyAyI vicAraH kRtaH| अध्यायं द्रष्टव्यम् |
vijaatiiye.su kupyatsu praadurbhuutaa tava krudhaa| m.rtaanaamapi kaalo .asau vicaaro bhavitaa yadaa| bh.rtyaa"sca tava yaavanto bhavi.syadvaadisaadhava.h|ye ca k.sudraa mahaanto vaa naamataste hi bibhyati| yadaa sarvvebhya etebhyo vetana.m vitari.syate| gantavya"sca yadaa naa"so vasudhaayaa vinaa"sakai.h||
tvayaa d.r.s.to .asau pa"suraasiit nedaanii.m varttate kintu rasaatalaat tenodetavya.m vinaa"sa"sca gantavya.h| tato ye.saa.m naamaani jagata.h s.r.s.tikaalam aarabhya jiivanapustake likhitaani na vidyante te p.rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta.m pa"su.m d.r.s.tvaa"scaryya.m ma.msyante|