Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 20:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 te.saa.m bhramayitaa ca "sayataano vahnigandhakayo rhrade .arthata.h pa"su rmithyaabhavi.syadvaadii ca yatra ti.s.thatastatraiva nik.sipta.h, tatraanantakaala.m yaavat te divaani"sa.m yaatanaa.m bhok.syante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तेषां भ्रमयिता च शयतानो वह्निगन्धकयो र्ह्रदे ऽर्थतः पशु र्मिथ्याभविष्यद्वादी च यत्र तिष्ठतस्तत्रैव निक्षिप्तः, तत्रानन्तकालं यावत् ते दिवानिशं यातनां भोक्ष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তেষাং ভ্ৰমযিতা চ শযতানো ৱহ্নিগন্ধকযো ৰ্হ্ৰদে ঽৰ্থতঃ পশু ৰ্মিথ্যাভৱিষ্যদ্ৱাদী চ যত্ৰ তিষ্ঠতস্তত্ৰৈৱ নিক্ষিপ্তঃ, তত্ৰানন্তকালং যাৱৎ তে দিৱানিশং যাতনাং ভোক্ষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তেষাং ভ্রমযিতা চ শযতানো ৱহ্নিগন্ধকযো র্হ্রদে ঽর্থতঃ পশু র্মিথ্যাভৱিষ্যদ্ৱাদী চ যত্র তিষ্ঠতস্তত্রৈৱ নিক্ষিপ্তঃ, তত্রানন্তকালং যাৱৎ তে দিৱানিশং যাতনাং ভোক্ষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တေၐာံ ဘြမယိတာ စ ၑယတာနော ဝဟ္နိဂန္ဓကယော ရှြဒေ 'ရ္ထတး ပၑု ရ္မိထျာဘဝိၐျဒွါဒီ စ ယတြ တိၐ္ဌတသ္တတြဲဝ နိက္ၐိပ္တး, တတြာနန္တကာလံ ယာဝတ် တေ ဒိဝါနိၑံ ယာတနာံ ဘောက္ၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tESAM bhramayitA ca zayatAnO vahnigandhakayO rhradE 'rthataH pazu rmithyAbhaviSyadvAdI ca yatra tiSThatastatraiva nikSiptaH, tatrAnantakAlaM yAvat tE divAnizaM yAtanAM bhOkSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 20:10
12 अन्तरसन्दर्भाः  

pa"scaat sa vaamasthitaan janaan vadi.syati, re "saapagrastaa.h sarvve, "saitaane tasya duutebhya"sca yo.anantavahniraasaadita aaste, yuuya.m madantikaat tamagni.m gacchata|


pa"scaadamyananta"saasti.m kintu dhaarmmikaa anantaayu.sa.m bhoktu.m yaasyanti|


apara nca ye janaa me.save"sena yu.smaaka.m samiipam aagacchanti, kintvantardurantaa v.rkaa etaad.r"sebhyo bhavi.syadvaadibhya.h saavadhaanaa bhavata, yuuya.m phalena taan paricetu.m "saknutha|


yasmaat yatra kii.taa na mriyante vahni"sca na nirvvaati, tasmin anirvvaa.naanalanarake karadvayavastava gamanaat karahiinasya svargaprave"sastava k.sema.m|


anantara.m naagasya vadanaat pa"so rvadanaat mithyaabhavi.syadvaadina"sca vadanaat nirgacchantastrayo .a"sucaya aatmaano mayaa d.r.s.taaste ma.n.duukaakaaraa.h|


tata.h sa pa"su rdh.rto ya"sca mithyaabhavi.syadvaktaa tasyaantike citrakarmmaa.ni kurvvan taireva pa"sva"nkadhaari.nastatpratimaapuujakaa.m"sca bhramitavaan so .api tena saarddha.m dh.rta.h| tau ca vahnigandhakajvalitahrade jiivantau nik.siptau|


tata.h sa p.rthivyaa"scaturdik.su sthitaan sarvvajaatiiyaan vi"se.sato juujaakhyaan maajuujaakhyaa.m"sca saamudrasikataavad bahusa.mkhyakaan janaan bhramayitvaa yuddhaartha.m sa.mgrahiitu.m nirgami.syati|


mayaa ye .a"svaa a"svaarohi.na"sca d.r.s.taasta etaad.r"saa.h, te.saa.m vahnisvaruupaa.ni niilaprastarasvaruupaa.ni gandhakasvaruupaa.ni ca varmmaa.nyaasan, vaajinaa nca si.mhamuurddhasad.r"saa muurddhaana.h, te.saa.m mukhebhyo vahnidhuumagandhakaa nirgacchanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्