Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 tava kriyaa.h prema vi"svaasa.h paricaryyaa sahi.s.nutaa ca mama gocaraa.h, tava prathamakriyaabhya.h "se.sakriyaa.h "sre.s.thaastadapi jaanaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तव क्रियाः प्रेम विश्वासः परिचर्य्या सहिष्णुता च मम गोचराः, तव प्रथमक्रियाभ्यः शेषक्रियाः श्रेष्ठास्तदपि जानामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তৱ ক্ৰিযাঃ প্ৰেম ৱিশ্ৱাসঃ পৰিচৰ্য্যা সহিষ্ণুতা চ মম গোচৰাঃ, তৱ প্ৰথমক্ৰিযাভ্যঃ শেষক্ৰিযাঃ শ্ৰেষ্ঠাস্তদপি জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তৱ ক্রিযাঃ প্রেম ৱিশ্ৱাসঃ পরিচর্য্যা সহিষ্ণুতা চ মম গোচরাঃ, তৱ প্রথমক্রিযাভ্যঃ শেষক্রিযাঃ শ্রেষ্ঠাস্তদপি জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တဝ ကြိယား ပြေမ ဝိၑွာသး ပရိစရျျာ သဟိၐ္ဏုတာ စ မမ ဂေါစရား, တဝ ပြထမကြိယာဘျး ၑေၐကြိယား ၑြေၐ္ဌာသ္တဒပိ ဇာနာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tava kriyAH prEma vizvAsaH paricaryyA sahiSNutA ca mama gOcarAH, tava prathamakriyAbhyaH zESakriyAH zrESThAstadapi jAnAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:19
16 अन्तरसन्दर्भाः  

anantara.m tasya sevanaparyyaaye sampuur.ne sati sa nijageha.m jagaama|


mama yaasu "saakhaasu phalaani na bhavanti taa.h sa chinatti tathaa phalavatya.h "saakhaa yathaadhikaphalaani phalanti tadartha.m taa.h pari.skaroti|


kintvadhunaa tiimathiyo yu.smatsamiipaad asmatsannidhim aagatya yu.smaaka.m vi"svaasaprema.nii adhyasmaan suvaarttaa.m j naapitavaan vaya nca yathaa yu.smaan smaraamastathaa yuuyamapyasmaan sarvvadaa pra.nayena smaratha dra.s.tum aakaa"nk.sadhve ceti kathitavaan|


he bhraatara.h, yu.smaaka.m k.rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado .asmaabhi.h karttavya.h, yato heto ryu.smaaka.m vi"svaasa uttarottara.m varddhate parasparam ekaikasya prema ca bahuphala.m bhavati|


upade"sasya tvabhipreta.m phala.m nirmmalaanta.hkara.nena satsa.mvedena ni.skapa.tavi"svaasena ca yukta.m prema|


vi"se.sata.h paraspara.m gaa.dha.m prema kuruta, yata.h, paapaanaamapi baahulya.m premnaivaacchaadayi.syate|


kintvasmaaka.m prabhostraatu ryii"sukhrii.s.tasyaanugrahe j naane ca varddhadhva.m| tasya gauravam idaanii.m sadaakaala nca bhuuyaat| aamen|


tava kriyaa mama gocaraa.h, yatra "sayataanasya si.mhaasana.m tatraiva tva.m vasasi tadapi jaanaami| tva.m mama naama dhaarayasi madbhakterasviikaarastvayaa na k.rto mama vi"svaasyasaak.si.na aantipaa.h samaye .api na k.rta.h| sa tu yu.smanmadhye .aghaani yata.h "sayataanastatraiva nivasati|


tava kriyaa.h kle"so dainya nca mama gocaraa.h kintu tva.m dhanavaanasi ye ca yihuudiiyaa na santa.h "sayataanasya samaajaa.h santi tathaapi svaan yihuudiiyaan vadanti te.saa.m nindaamapyaha.m jaanaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्