Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jano jayati tasmaa aha.m guptamaannaa.m bhoktu.m daasyaami "subhraprastaramapi tasmai daasyaami tatra prastare nuutana.m naama likhita.m tacca grahiitaara.m vinaa naanyena kenaapyavagamyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहं गुप्तमान्नां भोक्तुं दास्यामि शुभ्रप्रस्तरमपि तस्मै दास्यामि तत्र प्रस्तरे नूतनं नाम लिखितं तच्च ग्रहीतारं विना नान्येन केनाप्यवगम्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যস্য শ্ৰোত্ৰং ৱিদ্যতে স সমিতীঃ প্ৰত্যুচ্যমানাম্ আত্মনঃ কথাং শৃণোতু| যো জনো জযতি তস্মা অহং গুপ্তমান্নাং ভোক্তুং দাস্যামি শুভ্ৰপ্ৰস্তৰমপি তস্মৈ দাস্যামি তত্ৰ প্ৰস্তৰে নূতনং নাম লিখিতং তচ্চ গ্ৰহীতাৰং ৱিনা নান্যেন কেনাপ্যৱগম্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যস্য শ্রোত্রং ৱিদ্যতে স সমিতীঃ প্রত্যুচ্যমানাম্ আত্মনঃ কথাং শৃণোতু| যো জনো জযতি তস্মা অহং গুপ্তমান্নাং ভোক্তুং দাস্যামি শুভ্রপ্রস্তরমপি তস্মৈ দাস্যামি তত্র প্রস্তরে নূতনং নাম লিখিতং তচ্চ গ্রহীতারং ৱিনা নান্যেন কেনাপ্যৱগম্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယသျ ၑြောတြံ ဝိဒျတေ သ သမိတီး ပြတျုစျမာနာမ် အာတ္မနး ကထာံ ၑၖဏောတု၊ ယော ဇနော ဇယတိ တသ္မာ အဟံ ဂုပ္တမာန္နာံ ဘောက္တုံ ဒါသျာမိ ၑုဘြပြသ္တရမပိ တသ္မဲ ဒါသျာမိ တတြ ပြသ္တရေ နူတနံ နာမ လိခိတံ တစ္စ ဂြဟီတာရံ ဝိနာ နာနျေန ကေနာပျဝဂမျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA ahaM guptamAnnAM bhOktuM dAsyAmi zubhraprastaramapi tasmai dAsyAmi tatra prastarE nUtanaM nAma likhitaM tacca grahItAraM vinA nAnyEna kEnApyavagamyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:17
24 अन्तरसन्दर्भाः  

tata.h sa pratyavadat, svargaraajyasya niguu.dhaa.m kathaa.m veditu.m yu.smabhya.m saamarthyamadaayi, kintu tebhyo naadaayi|


tata.h sovadad yu.smaabhiryanna j naayate taad.r"sa.m bhak.sya.m mamaaste|


praa.nii manu.sya ii"svariiyaatmana.h "sik.saa.m na g.rhlaati yata aatmikavicaare.na saa vicaaryyeti heto.h sa taa.m pralaapamiva manyate boddhu nca na "saknoti|


yato yuuya.m m.rtavanto yu.smaaka.m jiivita nca khrii.s.tena saarddham ii"svare guptam asti|


si.mhasanasyaantike praa.nicatu.s.tayasya praaciinavargasya caantike .api te naviinameka.m giitam agaayan kintu dhara.niita.h parikriitaan taan catu"scatvaari.m"satyahasraadhikalak.salokaan vinaa naapare.na kenaapi tad giita.m "sik.situ.m "sakyate|


apara.m tasya paricchada urasi ca raaj naa.m raajaa prabhuunaa.m prabhu"sceti naama nikhitamasti|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jayati sa dvitiiyam.rtyunaa na hi.msi.syate|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jano jayati tasmaa aham ii"svarasyaaraamasthajiivanataro.h phala.m bhoktu.m daasyaami|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanam aatmana.h kathaa.m "s.r.notu|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्