Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 19:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 paridhaanaaya tasyai ca datta.h "subhra.h sucelaka.h||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 परिधानाय तस्यै च दत्तः शुभ्रः सुचेलकः॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 পৰিধানায তস্যৈ চ দত্তঃ শুভ্ৰঃ সুচেলকঃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 পরিধানায তস্যৈ চ দত্তঃ শুভ্রঃ সুচেলকঃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ပရိဓာနာယ တသျဲ စ ဒတ္တး ၑုဘြး သုစေလကး။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 paridhAnAya tasyai ca dattaH zubhraH sucElakaH||

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 19:8
21 अन्तरसन्दर्भाः  

tena tadaasya.m tejasvi, tadaabhara.nam aalokavat paa.n.daramabhavat|


he mitra,tva.m vivaahiiyavasana.m vinaa kathamatra pravi.s.tavaan? tena sa niruttaro babhuuva|


tatastasya paridheyam iid.r"sam ujjvalahimapaa.na.dara.m jaata.m yad jagati kopi rajako na taad.rk paa.na.dara.m karttaa.m "saknoti|


vyaakulaa bhavanti etarhi tejomayavastraanvitau dvau puru.sau taasaa.m samiipe samupasthitau


yasmin samaye te vihaayasa.m pratyananyad.r.s.tyaa tasya taad.r"sam uurdvvagamanam apa"syan tasminneva samaye "suklavastrau dvau janau te.saa.m sannidhau da.n.daayamaanau kathitavantau,


yuuya.m prabhuyii"sukhrii.s.taruupa.m paricchada.m paridhaddhva.m sukhaabhilaa.sapuura.naaya "saariirikaacara.na.m maacarata|


yii"sukhrii.s.te vi"svaasakara.naad ii"svare.na datta.m tat pu.nya.m sakale.su prakaa"sita.m sat sarvvaan vi"svaasina.h prati varttate|


he prabho naamadheyaatte ko na bhiiti.m gami.syati| ko vaa tvadiiyanaamna"sca pra"sa.msaa.m na kari.syati| kevalastva.m pavitro .asi sarvvajaatiiyamaanavaa.h| tvaamevaabhipra.na.msyanti samaagatya tvadantika.m| yasmaattava vicaaraaj naa.h praadurbhaava.m gataa.h kila||


ye ca sapta duutaa.h sapta da.n.daan dhaarayanti te tasmaat mandiraat niragacchan| te.saa.m paricchadaa nirmmala"s.rbhravar.navastranirmmitaa vak.saa.msi ca suvar.na"s.r"nkhalai rve.s.titaanyaasan|


apara.m svargasthasainyaani "svetaa"svaaruu.dhaani parihitanirmmala"svetasuuk.smavastraa.ni ca bhuutvaa tamanugacchanti|


tva.m yad dhanii bhavestadartha.m matto vahnau taapita.m suvar.na.m krii.niihi nagnatvaat tava lajjaa yanna prakaa"seta tadartha.m paridhaanaaya matta.h "subhravaasaa.msi krii.niihi yacca tava d.r.s.ti.h prasannaa bhavet tadartha.m cak.surlepanaayaa njana.m matta.h krii.niihiiti mama mantra.naa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्