Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 19:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 apara.m svargasthasainyaani "svetaa"svaaruu.dhaani parihitanirmmala"svetasuuk.smavastraa.ni ca bhuutvaa tamanugacchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरं स्वर्गस्थसैन्यानि श्वेताश्वारूढानि परिहितनिर्म्मलश्वेतसूक्ष्मवस्त्राणि च भूत्वा तमनुगच्छन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰং স্ৱৰ্গস্থসৈন্যানি শ্ৱেতাশ্ৱাৰূঢানি পৰিহিতনিৰ্ম্মলশ্ৱেতসূক্ষ্মৱস্ত্ৰাণি চ ভূৎৱা তমনুগচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরং স্ৱর্গস্থসৈন্যানি শ্ৱেতাশ্ৱারূঢানি পরিহিতনির্ম্মলশ্ৱেতসূক্ষ্মৱস্ত্রাণি চ ভূৎৱা তমনুগচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရံ သွရ္ဂသ္ထသဲနျာနိ ၑွေတာၑွာရူဎာနိ ပရိဟိတနိရ္မ္မလၑွေတသူက္ၐ္မဝသ္တြာဏိ စ ဘူတွာ တမနုဂစ္ဆန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparaM svargasthasainyAni zvEtAzvArUPhAni parihitanirmmalazvEtasUkSmavastrANi ca bhUtvA tamanugacchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 19:14
18 अन्तरसन्दर्भाः  

bhavi.syadvaadinokta.m vacanamida.m tadaa saphalamabhuut|


apara.m pitaa yathaa madantika.m svargiiyaduutaanaa.m dvaada"savaahiniito.adhika.m prahi.nuyaat mayaa tamuddi"syedaaniimeva tathaa praarthayitu.m na "sakyate, tvayaa kimittha.m j naayate?


tadvadana.m vidyudvat tejomaya.m vasana.m hima"subhra nca|


kli"syamaanebhyo yu.smabhya.m "saantidaanam ii"svare.na nyaayya.m bhotsyate;


aadamata.h saptama.h puru.so yo hanoka.h sa taanuddi"sya bhavi.syadvaakyamida.m kathitavaan, yathaa, pa"sya svakiiyapu.nyaanaam ayutai rve.s.tita.h prabhu.h|


tata.h para.m niriik.samaa.nena mayaa me.sa"saavako d.r.s.ta.h sa siyonaparvvatasyoparyyati.s.that, apara.m ye.saa.m bhaale.su tasya naama tatpitu"sca naama likhitamaaste taad.r"saa"scatu"scatvaari.m"satsahasraadhikaa lak.salokaastena saarddham aasan|


tatku.n.dasthaphalaani ca bahi rmardditaani tata.h ku.n.damadhyaat nirgata.m rakta.m kro"sa"sataparyyantam a"svaanaa.m khaliinaan yaavad vyaapnot|


te me.sa"saavakena saarddha.m yotsyanti, kintu me.sa"saavakastaan je.syati yata.h sa prabhuunaa.m prabhuu raaj naa.m raajaa caasti tasya sa"ngino .apyaahuutaa abhirucitaa vi"svaasyaa"sca|


anantara.m mayaa mukta.h svargo d.r.s.ta.h, eka.h "svetavar.no .a"svo .api d.r.s.tastadaaruu.dho jano vi"svaasya.h satyamaya"sceti naamnaa khyaata.h sa yaathaarthyena vicaara.m yuddha nca karoti|


tathaapi yai.h svavaasaa.msi na kala"nkitaani taad.r"saa.h katipayalokaa.h saarddinagare .api tava vidyante te "subhraparicchadai rmama sa"nge gamanaagamane kari.syanti yataste yogyaa.h|


tasya si.mhaasane caturdik.su caturvi.m"satisi.mhaasanaani ti.s.thanti te.su si.mhaasane.su caturvi.m"sati praaciinalokaa upavi.s.taaste "subhravaasa.hparihitaaste.saa.m "siraa.msi ca suvar.nakirii.tai rbhuu.sitaani|


tata.h para.m sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvade"siiyaanaa.m sarvvabhaa.saavaadinaa nca mahaalokaara.nya.m mayaa d.r.s.ta.m, taan ga.nayitu.m kenaapi na "sakya.m, te ca "subhraparicchadaparihitaa.h santa.h karai"sca taalav.rntaani vahanta.h si.mhaasanasya me.sa"saavakasya caantike ti.s.thanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्