Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 paraan prati tayaa yadvad vyavah.rta.m tadvat taa.m prati vyavaharata, tasyaa.h karmma.naa.m dvigu.naphalaani tasyai datta, yasmin ka.mse saa paraan madyam apaayayat tameva tasyaa.h paanaartha.m dvigu.namadyena puurayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 परान् प्रति तया यद्वद् व्यवहृतं तद्वत् तां प्रति व्यवहरत, तस्याः कर्म्मणां द्विगुणफलानि तस्यै दत्त, यस्मिन् कंसे सा परान् मद्यम् अपाययत् तमेव तस्याः पानार्थं द्विगुणमद्येन पूरयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 পৰান্ প্ৰতি তযা যদ্ৱদ্ ৱ্যৱহৃতং তদ্ৱৎ তাং প্ৰতি ৱ্যৱহৰত, তস্যাঃ কৰ্ম্মণাং দ্ৱিগুণফলানি তস্যৈ দত্ত, যস্মিন্ কংসে সা পৰান্ মদ্যম্ অপাযযৎ তমেৱ তস্যাঃ পানাৰ্থং দ্ৱিগুণমদ্যেন পূৰযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 পরান্ প্রতি তযা যদ্ৱদ্ ৱ্যৱহৃতং তদ্ৱৎ তাং প্রতি ৱ্যৱহরত, তস্যাঃ কর্ম্মণাং দ্ৱিগুণফলানি তস্যৈ দত্ত, যস্মিন্ কংসে সা পরান্ মদ্যম্ অপাযযৎ তমেৱ তস্যাঃ পানার্থং দ্ৱিগুণমদ্যেন পূরযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ပရာန် ပြတိ တယာ ယဒွဒ် ဝျဝဟၖတံ တဒွတ် တာံ ပြတိ ဝျဝဟရတ, တသျား ကရ္မ္မဏာံ ဒွိဂုဏဖလာနိ တသျဲ ဒတ္တ, ယသ္မိန် ကံသေ သာ ပရာန် မဒျမ် အပါယယတ် တမေဝ တသျား ပါနာရ္ထံ ဒွိဂုဏမဒျေန ပူရယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 parAn prati tayA yadvad vyavahRtaM tadvat tAM prati vyavaharata, tasyAH karmmaNAM dviguNaphalAni tasyai datta, yasmin kaMsE sA parAn madyam apAyayat tamEva tasyAH pAnArthaM dviguNamadyEna pUrayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:6
21 अन्तरसन्दर्भाः  

kaa.msyakaara.h sikandaro mama bahvani.s.ta.m k.rtavaan prabhustasya karmma.naa.m samucitaphala.m dadaatu|


yo jano .aparaan vandiik.rtya nayati sa svaya.m vandiibhuuya sthaanaantara.m gami.syati, ya"sca kha"ngena hanti sa svaya.m kha"ngena ghaani.syate| atra pavitralokaanaa.m sahi.s.nutayaa vi"svaasena ca prakaa"sitavya.m|


so .apii"svarasya krodhapaatre sthitam ami"srita.m madat arthata ii"svarasya krodhamada.m paasyati pavitraduutaanaa.m me.sa"saavakasya ca saak.saad vahnigandhakayo ryaatanaa.m lapsyate ca|


tadaanii.m mahaanagarii trikha.n.daa jaataa bhinnajaatiiyaanaa.m nagaraa.ni ca nyapatan mahaabaabil ce"svare.na svakiiyapraca.n.dakopamadiraapaatradaanaartha.m sa.msm.rtaa|


yasyaa vyabhicaaramadena ca p.rthiviinivaasino mattaa abhavan tasyaa bahutoye.suupavi.s.taayaa mahaave"syaayaa da.n.dam aha.m tvaa.m dar"sayaami|


saa naarii k.r.s.nalohitavar.na.m sinduuravar.na nca paricchada.m dhaarayati svar.nama.nimuktaabhi"sca vibhuu.sitaasti tasyaa.h kare gh.r.naarhadravyai.h svavyabhicaarajaatamalai"sca paripuur.na eka.h suvar.namaya.h ka.mso vidyate|


he svargavaasina.h sarvve pavitraa.h preritaa"sca he| he bhaavivaadino yuuya.m k.rte tasyaa.h prahar.sata| yu.smaaka.m yat tayaa saarddha.m yo vivaada.h puraabhavat| da.n.da.m samucita.m tasya tasyai vyataradii"svara.h||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्