प्रकाशितवाक्य 18:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 yata.h sarvvajaatiiyaastasyaa vyabhicaarajaataa.m kopamadiraa.m piitavanta.h p.rthivyaa raajaana"sca tayaa saha vyabhicaara.m k.rtavanta.h p.rthivyaa va.nija"sca tasyaa.h sukhabhogabaahulyaad dhanaa.dhyataa.m gatavanta.h| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari3 यतः सर्व्वजातीयास्तस्या व्यभिचारजातां कोपमदिरां पीतवन्तः पृथिव्या राजानश्च तया सह व्यभिचारं कृतवन्तः पृथिव्या वणिजश्च तस्याः सुखभोगबाहुल्याद् धनाढ्यतां गतवन्तः। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 যতঃ সৰ্ৱ্ৱজাতীযাস্তস্যা ৱ্যভিচাৰজাতাং কোপমদিৰাং পীতৱন্তঃ পৃথিৱ্যা ৰাজানশ্চ তযা সহ ৱ্যভিচাৰং কৃতৱন্তঃ পৃথিৱ্যা ৱণিজশ্চ তস্যাঃ সুখভোগবাহুল্যাদ্ ধনাঢ্যতাং গতৱন্তঃ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 যতঃ সর্ৱ্ৱজাতীযাস্তস্যা ৱ্যভিচারজাতাং কোপমদিরাং পীতৱন্তঃ পৃথিৱ্যা রাজানশ্চ তযা সহ ৱ্যভিচারং কৃতৱন্তঃ পৃথিৱ্যা ৱণিজশ্চ তস্যাঃ সুখভোগবাহুল্যাদ্ ধনাঢ্যতাং গতৱন্তঃ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 ယတး သရွွဇာတီယာသ္တသျာ ဝျဘိစာရဇာတာံ ကောပမဒိရာံ ပီတဝန္တး ပၖထိဝျာ ရာဇာနၑ္စ တယာ သဟ ဝျဘိစာရံ ကၖတဝန္တး ပၖထိဝျာ ဝဏိဇၑ္စ တသျား သုခဘောဂဗာဟုလျာဒ် ဓနာဎျတာံ ဂတဝန္တး၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script3 yataH sarvvajAtIyAstasyA vyabhicArajAtAM kOpamadirAM pItavantaH pRthivyA rAjAnazca tayA saha vyabhicAraM kRtavantaH pRthivyA vaNijazca tasyAH sukhabhOgabAhulyAd dhanAPhyatAM gatavantaH| अध्यायं द्रष्टव्यम् |