Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 bhaavivaadipavitraa.naa.m yaavanta"sca hataa bhuvi| sarvve.saa.m "so.nita.m te.saa.m praapta.m sarvva.m tavaantare||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 भाविवादिपवित्राणां यावन्तश्च हता भुवि। सर्व्वेषां शोणितं तेषां प्राप्तं सर्व्वं तवान्तरे॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ভাৱিৱাদিপৱিত্ৰাণাং যাৱন্তশ্চ হতা ভুৱি| সৰ্ৱ্ৱেষাং শোণিতং তেষাং প্ৰাপ্তং সৰ্ৱ্ৱং তৱান্তৰে||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ভাৱিৱাদিপৱিত্রাণাং যাৱন্তশ্চ হতা ভুৱি| সর্ৱ্ৱেষাং শোণিতং তেষাং প্রাপ্তং সর্ৱ্ৱং তৱান্তরে||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဘာဝိဝါဒိပဝိတြာဏာံ ယာဝန္တၑ္စ ဟတာ ဘုဝိ၊ သရွွေၐာံ ၑောဏိတံ တေၐာံ ပြာပ္တံ သရွွံ တဝါန္တရေ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 bhAvivAdipavitrANAM yAvantazca hatA bhuvi| sarvvESAM zONitaM tESAM prAptaM sarvvaM tavAntarE||

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:24
16 अन्तरसन्दर्भाः  

hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m "sukliik.rta"sma"saanasvaruupaa bhavatha, yathaa "sma"saanabhavanasya bahi"scaaru, kintvabhyantara.m m.rtalokaanaa.m kiika"sai.h sarvvaprakaaramalena ca paripuur.nam;


tena satpuru.sasya haabilo raktapaatamaarabhya berikhiya.h putra.m ya.m sikhariya.m yuuya.m mandirayaj navedyo rmadhye hatavanta.h, tadiiya"so.nitapaata.m yaavad asmin de"se yaavataa.m saadhupuru.saa.naa.m "so.nitapaato .abhavat tat sarvve.saamaagasaa.m da.n.daa yu.smaasu vartti.syante|


yu.smaaka.m puurvvapuru.saa.h ka.m bhavi.syadvaadina.m naataa.dayan? ye tasya dhaarmmikasya janasyaagamanakathaa.m kathitavantastaan aghnan yuuyam adhuunaa vi"svaasaghaatino bhuutvaa ta.m dhaarmmika.m janam ahata|


te yihuudiiyaa.h prabhu.m yii"su.m bhavi.syadvaadina"sca hatavanto .asmaan duuriik.rtavanta"sca, ta ii"svaraaya na rocante sarvve.saa.m maanavaanaa.m vipak.saa bhavanti ca;


apara.m tayo.h saak.sye samaapte sati rasaatalaad yenotthitavya.m sa pa"sustaabhyaa.m saha yuddhvaa tau je.syati hani.syati ca|


bhavi.syadvaadisaadhuunaa.m rakta.m taireva paatita.m| "so.nita.m tvantu tebhyo .adaastatpaana.m te.su yujyate||


mama d.r.s.tigocarasthaa saa naarii pavitralokaanaa.m rudhire.na yii"so.h saak.si.naa.m rudhire.na ca mattaasiit tasyaa dar"sanaat mamaati"sayam aa"scaryyaj naana.m jaata.m|


vicaaraaj naa"sca tasyaiva satyaa nyaayyaa bhavanti ca| yaa svave"syaakriyaabhi"sca vyakarot k.rtsnamedinii.m| taa.m sa da.n.ditavaan ve"syaa.m tasyaa"sca karatastathaa| "so.nitasya svadaasaanaa.m sa.m"sodha.m sa g.rhiitavaan||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्